Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:48 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

48 tataH sovadad, bhavAn mAM kathaM pratyabhijAnAti? yIshuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuDumbarasya tarormUle.asthAstadA tvAmadarsham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততঃ সোৱদদ্, ভৱান্ মাং কথং প্ৰত্যভিজানাতি? যীশুৰৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূৰ্ৱ্ৱং যদা ৎৱমুডুম্বৰস্য তৰোৰ্মূলেঽস্থাস্তদা ৎৱামদৰ্শম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততঃ সোৱদদ্, ভৱান্ মাং কথং প্রত্যভিজানাতি? যীশুরৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূর্ৱ্ৱং যদা ৎৱমুডুম্বরস্য তরোর্মূলেঽস্থাস্তদা ৎৱামদর্শম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတး သောဝဒဒ်, ဘဝါန် မာံ ကထံ ပြတျဘိဇာနာတိ? ယီၑုရဝါဒီတ် ဖိလိပသျ အာဟွာနာတ် ပူရွွံ ယဒါ တွမုဍုမ္ဗရသျ တရောရ္မူလေ'သ္ထာသ္တဒါ တွာမဒရ္ၑမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:48
14 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


tasmAt prArthanAkAle antarAgAraM pravishya dvAraM rudvvA guptaM pashyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyatil


baitsaidAnAmni yasmin grAme pitarAndriyayorvAsa AsIt tasmin grAme tasya philipasya vasatirAsIt|


te gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan he mahechCha vayaM yIshuM draShTum ichChAmaH|


tadA philipaH kathitavAn, he prabho pitaraM darshaya tasmAdasmAkaM yatheShTaM bhaviShyati|


sa mAnaveShu kasyachit pramANaM nApekShata yato manujAnAM madhye yadyadasti tattat sojAnAt|


yIshu rnetre uttolya bahulokAn svasamIpAgatAn vilokya philipaM pR^iShTavAn eteShAM bhojanAya bhojadravyANi vayaM kutra kretuM shakrumaH?


philipaH pratyavochat eteShAm ekaiko yadyalpam alpaM prApnoti tarhi mudrApAdadvishatena krItapUpA api nyUnA bhaviShyanti|


tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu so.adhomukhaH patan IshvaramArAdhya yuShmanmadhya Ishvaro vidyate iti satyaM kathAmetAM kathayiShyati|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्