Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 অপৰঞ্চ যীশুঃ স্ৱস্য সমীপং তম্ আগচ্ছন্তং দৃষ্ট্ৱা ৱ্যাহৃতৱান্, পশ্যাযং নিষ্কপটঃ সত্য ইস্ৰাযেল্লোকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 অপরঞ্চ যীশুঃ স্ৱস্য সমীপং তম্ আগচ্ছন্তং দৃষ্ট্ৱা ৱ্যাহৃতৱান্, পশ্যাযং নিষ্কপটঃ সত্য ইস্রাযেল্লোকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 အပရဉ္စ ယီၑုး သွသျ သမီပံ တမ် အာဂစ္ဆန္တံ ဒၖၐ္ဋွာ ဝျာဟၖတဝါန်, ပၑျာယံ နိၐ္ကပဋး သတျ ဣသြာယေလ္လောကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:47
13 अन्तरसन्दर्भाः  

sa mAnaveShu kasyachit pramANaM nApekShata yato manujAnAM madhye yadyadasti tattat sojAnAt|


tato yIshUravadadyAhi tava patimAhUya sthAne.atrAgachCha|


tadA te pratyavochan ibrAhIm asmAkaM pitA tato yIshurakathayad yadi yUyam ibrAhImaH santAnA abhaviShyata tarhi ibrAhIma AchAraNavad AchariShyata|


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


Ishvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyelo vaMshe ye jAtAste sarvve vastuta isrAyelIyA na bhavanti|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


sarvvAn dveShAn sarvvAMshcha ChalAn kApaTyAnIrShyAH samastaglAnikathAshcha dUrIkR^itya


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


teShAM vadaneShu chAnR^itaM kimapi na vidyate yataste nirddoShA IshvarasiMhAsanasyAntike tiShThanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्