Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tvaM kaH? iti vAkyaM preShTuM yadA yihUdIyalokA yAjakAn levilokAMshcha yirUshAlamo yohanaH samIpe preShayAmAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৎৱং কঃ? ইতি ৱাক্যং প্ৰেষ্টুং যদা যিহূদীযলোকা যাজকান্ লেৱিলোকাংশ্চ যিৰূশালমো যোহনঃ সমীপে প্ৰেষযামাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৎৱং কঃ? ইতি ৱাক্যং প্রেষ্টুং যদা যিহূদীযলোকা যাজকান্ লেৱিলোকাংশ্চ যিরূশালমো যোহনঃ সমীপে প্রেষযামাসুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တွံ ကး? ဣတိ ဝါကျံ ပြေၐ္ဋုံ ယဒါ ယိဟူဒီယလောကာ ယာဇကာန် လေဝိလောကာံၑ္စ ယိရူၑာလမော ယောဟနး သမီပေ ပြေၐယာမာသုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:19
27 अन्तरसन्दर्भाः  

tadvArA yathA sarvve vishvasanti tadarthaM sa tajjyotiShi pramANaM dAtuM sAkShisvarUpo bhUtvAgamat,


etasmin samaye yihUdIyAstaM veShTayitvA vyAharan kati kAlAn asmAkaM vichikitsAM sthApayiShyAmi? yadyabhiShikto bhavati tarhi tat spaShTaM vada|


tato yihUdIyAH punarapi taM hantuM pAShANAn udatolayan|


tasmAd bahavo yihUdIyA marthAM mariyama ncha bhyAtR^ishokApannAM sAntvayituM tayoH samIpam AgachChan|


tataH param yihUdIyalokA yIShimavadan tavamidR^ishakarmmakaraNAt kiM chihnamasmAn darshayasi?


tadA yihUdiyA vyAhArShuH, etasya mandirasa nirmmANena ShaTchatvAriMshad vatsarA gatAH, tvaM kiM dinatrayamadhye tad utthApayiShyasi?


tasmAd yihUdIyAH svasthaM naraM vyAharan adya vishrAmavAre shayanIyamAdAya na yAtavyam|


tataH sa gatvA yihUdIyAn avadad yIshu rmAm arogiNam akArShIt|


tato yIshu rvishrAmavAre karmmedR^ishaM kR^itavAn iti heto ryihUdIyAstaM tADayitvA hantum acheShTanta|


tato yihUdIyAstaM hantuM punarayatanta yato vishrAmavAraM nAmanyata tadeva kevalaM na adhikantu IshvaraM svapitaraM prochya svamapIshvaratulyaM kR^itavAn|


tadA svargAd yad bhakShyam avArohat tad bhakShyam ahameva yihUdIyalokAstasyaitad vAkye vivadamAnA vakttumArebhire


tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArebhire eSha bhojanArthaM svIyaM palalaM katham asmabhyaM dAsyati?


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIshu ryihUdApradeshe paryyaTituM nechChan gAlIl pradeshe paryyaTituM prArabhata|


anantaram utsavam upasthitA yihUdIyAstaM mR^igayitvApR^ichChan sa kutra?


tato yihUdIyA lokA AshcharyyaM j nAtvAkathayan eShA mAnuSho nAdhItyA katham etAdR^isho vidvAnabhUt?


tadA yihUdIyAH prAvochan kimayam AtmaghAtaM kariShyati? yato yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha iti vAkyaM bravIti|


tadA yihUdIyAH pratyavAdiShuH tvamekaH shomiroNIyo bhUtagrastashcha vayaM kimidaM bhadraM nAvAdiShma?


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiShma| ibrAhIm bhaviShyadvAdina ncha sarvve mR^itAH kintu tvaM bhAShase yo naro mama bhAratIM gR^ihlAti sa jAtu nidhAnAsvAdaM na lapsyate|


tadA yihUdIyA apR^ichChan tava vayaH pa nchAshadvatsarA na tvaM kim ibrAhImam adrAkShIH?


yasya cha karmmaNoे bhAraM praptavAn yohan tan niShpAdayan etAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiShiktatrAtA nahi, kintu pashyata yasya pAdayoH pAdukayo rbandhane mochayitumapi yogyo na bhavAmi tAdR^isha eko jano mama pashchAd upatiShThati|


tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIshukhrIShTe vishvasitavyamityuktvA yohan manaHparivarttanasUchakena majjanena jale lokAn amajjayat|


vayaM yAM vArttAM tasmAt shrutvA yuShmAn j nApayAmaH seyam| Ishvaro jyotistasmin andhakArasya lesho.api nAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्