Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tato yohanapi prachAryya sAkShyamidaM dattavAn yo mama pashchAd AgamiShyati sa matto gurutaraH; yato matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkShyamidam adAM sa eShaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যোহনপি প্ৰচাৰ্য্য সাক্ষ্যমিদং দত্তৱান্ যো মম পশ্চাদ্ আগমিষ্যতি স মত্তো গুৰুতৰঃ; যতো মৎপূৰ্ৱ্ৱং স ৱিদ্যমান আসীৎ; যদৰ্থম্ অহং সাক্ষ্যমিদম্ অদাং স এষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যোহনপি প্রচার্য্য সাক্ষ্যমিদং দত্তৱান্ যো মম পশ্চাদ্ আগমিষ্যতি স মত্তো গুরুতরঃ; যতো মৎপূর্ৱ্ৱং স ৱিদ্যমান আসীৎ; যদর্থম্ অহং সাক্ষ্যমিদম্ অদাং স এষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယောဟနပိ ပြစာရျျ သာက္ၐျမိဒံ ဒတ္တဝါန် ယော မမ ပၑ္စာဒ် အာဂမိၐျတိ သ မတ္တော ဂုရုတရး; ယတော မတ္ပူရွွံ သ ဝိဒျမာန အာသီတ်; ယဒရ္ထမ် အဟံ သာက္ၐျမိဒမ် အဒါံ သ ဧၐး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:15
21 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


sa prachArayan kathayA nchakre, ahaM namrIbhUya yasya pAdukAbandhanaM mochayitumapi na yogyosmi, tAdR^isho matto gurutara ekaH puruSho matpashchAdAgachChati|


tadA yohan sarvvAn vyAjahAra, jale.ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|


sa matpashchAd Agatopi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mochayitumapi nAhaM yogyosmi|


ataeva he pita rjagatyavidyamAne tvayA saha tiShThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


yIshuH pratyavAdId yuShmAnahaM yathArthataraM vadAmi ibrAhImo janmanaH pUrvvakAlamArabhyAhaM vidye|


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


aparaM smurNAsthasamite rdUtaM pratIdaM likha; ya Adirantashcha yo mR^itavAn punarjIvitavAMshcha tenedam uchyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्