Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 apara ncha yuShmAbhi rdhArmmikasya daNDAj nA hatyA chAkAri tathApi sa yuShmAn na pratiruddhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरञ्च युष्माभि र्धार्म्मिकस्य दण्डाज्ञा हत्या चाकारि तथापि स युष्मान् न प्रतिरुद्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰঞ্চ যুষ্মাভি ৰ্ধাৰ্ম্মিকস্য দণ্ডাজ্ঞা হত্যা চাকাৰি তথাপি স যুষ্মান্ ন প্ৰতিৰুদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরঞ্চ যুষ্মাভি র্ধার্ম্মিকস্য দণ্ডাজ্ঞা হত্যা চাকারি তথাপি স যুষ্মান্ ন প্রতিরুদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရဉ္စ ယုၐ္မာဘိ ရ္ဓာရ္မ္မိကသျ ဒဏ္ဍာဇ္ဉာ ဟတျာ စာကာရိ တထာပိ သ ယုၐ္မာန် န ပြတိရုဒ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:6
24 अन्तरसन्दर्भाः  

kintu te kR^iShIvalAH sutaM vIkShya parasparam iti mantrayitum Arebhire, ayamuttarAdhikArI vayamenaM nihatyAsyAdhikAraM svavashIkariShyAmaH|


anantaraM pradhAnayAjakaprAchInA barabbAM yAchitvAdAtuM yIshu ncha hantuM sakalalokAn prAvarttayan|


kintvahaM yuShmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kenachit tava dakShiNakapole chapeTAghAte kR^ite taM prati vAmaM kapola ncha vyAghoTaya|


tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


sa shAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meShashAvakaH| lomachChedakasAkShAchcha meShashcha nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiShThata|


"puNyavAn jano vishvAsena jIviShyati kintu yadi nivarttate tarhi mama manastasmin na toShaM yAsyati|"


dhanavanta eva kiM yuShmAn nopadravanti balAchcha vichArAsanAnAM samIpaM na nayanti?


yUyaM vA nChatha kintu nApnutha, yUyaM narahatyAm IrShyA ncha kurutha kintu kR^itArthA bhavituM na shaknutha, yUyaM yudhyatha raNaM kurutha cha kintvaprAptAstiShThatha, yato hetoH prArthanAM na kurutha|


dhArmmikenApi chet trANam atikR^ichChreNa gamyate| tarhyadhArmmikapApibhyAm AshrayaH kutra lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्