Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 tarhi yo janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mR^ityuta uddhariShyati bahupApAnyAvariShyati cheti jAnAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তৰ্হি যো জনঃ পাপিনং ৱিপথভ্ৰমণাৎ পৰাৱৰ্ত্তযতি স তস্যাত্মানং মৃত্যুত উদ্ধৰিষ্যতি বহুপাপান্যাৱৰিষ্যতি চেতি জানাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তর্হি যো জনঃ পাপিনং ৱিপথভ্রমণাৎ পরাৱর্ত্তযতি স তস্যাত্মানং মৃত্যুত উদ্ধরিষ্যতি বহুপাপান্যাৱরিষ্যতি চেতি জানাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တရှိ ယော ဇနး ပါပိနံ ဝိပထဘြမဏာတ် ပရာဝရ္တ္တယတိ သ တသျာတ္မာနံ မၖတျုတ ဥဒ္ဓရိၐျတိ ဗဟုပါပါနျာဝရိၐျတိ စေတိ ဇာနာတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:20
18 अन्तरसन्दर्भाः  

yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


tannimittam anyadeshinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAshayAmi|


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kR^ite durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdR^isha AsIt tasya kR^ite .ahaM tAdR^isha_ivAbhavaM|


svasmin upadeshe cha sAvadhAno bhUtvAvatiShThasva tat kR^itvA tvayAtmaparitrANaM shrotR^iNA ncha paritrANaM sAdhayiShyate|


ahaM tat parishotsyAmi, etat paulo.ahaM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nechChAmi|


tasmAt sA manovA nChA sagarbhA bhUtvA duShkR^itiM prasUte duShkR^itishcha pariNAmaM gatvA mR^ityuM janayati|


ato heto ryUyaM sarvvAm ashuchikriyAM duShTatAbAhulya ncha nikShipya yuShmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gR^ihlIta|


tasmAd vishvAsajAtaprArthanayA sa rogI rakShAM yAsyati prabhushcha tam utthApayiShyati yadi cha kR^itapApo bhavet tarhi sa taM kShamiShyate|


he bhrAtaraH, yuShmAkaM kasmiMshchit satyamatAd bhraShTe yadi kashchit taM parAvarttayati


visheShataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAchChAdayiShyate|


eShA prathamotthitiH| yaH kashchit prathamAyA utthiteraMshI sa dhanyaH pavitrashcha| teShu dvitIyamR^ityoH ko .apyadhikAro nAsti ta Ishvarasya khrIShTasya cha yAjakA bhaviShyanti varShasahasraM yAvat tena saha rAjatvaM kariShyanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्