Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 he bhrAtaraH, yuShmAkaM kasmiMshchit satyamatAd bhraShTe yadi kashchit taM parAvarttayati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে ভ্ৰাতৰঃ, যুষ্মাকং কস্মিংশ্চিৎ সত্যমতাদ্ ভ্ৰষ্টে যদি কশ্চিৎ তং পৰাৱৰ্ত্তযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে ভ্রাতরঃ, যুষ্মাকং কস্মিংশ্চিৎ সত্যমতাদ্ ভ্রষ্টে যদি কশ্চিৎ তং পরাৱর্ত্তযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ ဘြာတရး, ယုၐ္မာကံ ကသ္မိံၑ္စိတ် သတျမတာဒ် ဘြၐ္ဋေ ယဒိ ကၑ္စိတ် တံ ပရာဝရ္တ္တယတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadi kazcit taM parAvarttayati

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:19
21 अन्तरसन्दर्भाः  

yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayordvayoH sthitayostasyAparAdhaM taM j nApaya| tatra sa yadi tava vAkyaM shR^iNoti, tarhi tvaM svabhrAtaraM prAptavAn,


kintu tava vishvAsasya lopo yathA na bhavati etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttite cha bhrAtR^iNAM manAMsi sthirIkuru|


he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|


yato.arthaspR^ihA sarvveShAM duritAnAM mUlaM bhavati tAmavalambya kechid vishvAsAd abhraMshanta nAnAkleshaishcha svAn avidhyan|


yataH katipayA lokAstAM vidyAmavalambya vishvAsAd bhraShTA abhavana| prasAdastava sahAyo bhUyAt| Amen|


mR^itAnAM punarutthiti rvyatIteti vadantau keShA nchid vishvAsam utpATayatashcha|


sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|


ataeva he mama priyabhrAtaraH, yuShmAkam ekaiko janaH shravaNe tvaritaH kathane dhIraH krodhe.api dhIro bhavatu|


kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|


tarhi yo janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mR^ityuta uddhariShyati bahupApAnyAvariShyati cheti jAnAtu|


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiShThata, adhArmmikANAM bhrAntisrotasApahR^itAH svakIyasusthiratvAt mA bhrashyata|


tAn dhik, te kAbilo mArge charanti pAritoShikasyAshAto biliyamo bhrAntimanudhAvanti korahasya durmmukhatvena vinashyanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्