याकूब 5:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script17 ya eliyo vayamiva sukhaduHkhabhogI marttya AsIt sa prArthanayAnAvR^iShTiM yAchitavAn tena deshe sArddhavatsaratrayaM yAvad vR^iShTi rna babhUva| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari17 य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 য এলিযো ৱযমিৱ সুখদুঃখভোগী মৰ্ত্ত্য আসীৎ স প্ৰাৰ্থনযানাৱৃষ্টিং যাচিতৱান্ তেন দেশে সাৰ্দ্ধৱৎসৰত্ৰযং যাৱদ্ ৱৃষ্টি ৰ্ন বভূৱ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 য এলিযো ৱযমিৱ সুখদুঃখভোগী মর্ত্ত্য আসীৎ স প্রার্থনযানাৱৃষ্টিং যাচিতৱান্ তেন দেশে সার্দ্ধৱৎসরত্রযং যাৱদ্ ৱৃষ্টি র্ন বভূৱ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ယ ဧလိယော ဝယမိဝ သုခဒုးခဘောဂီ မရ္တ္တျ အာသီတ် သ ပြာရ္ထနယာနာဝၖၐ္ဋိံ ယာစိတဝါန် တေန ဒေၑေ သာရ္ဒ္ဓဝတ္သရတြယံ ယာဝဒ် ဝၖၐ္ဋိ ရ္န ဗဘူဝ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script17 ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaM yAvad vRSTi rna babhUva| अध्यायं द्रष्टव्यम् |
he mahechChAH kuta etAdR^ishaM karmma kurutha? AvAmapi yuShmAdR^ishau sukhaduHkhabhoginau manuShyau, yuyam etAH sarvvA vR^ithAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvveShA ncha sraShTAramamaram IshvaraM prati parAvarttadhve tadartham AvAM yuShmAkaM sannidhau susaMvAdaM prachArayAvaH|