Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yUyaM parasparam aparAdhAn a NgIkurudhvam ArogyaprAptyartha nchaikajano .anyasya kR^ite prArthanAM karotu dhArmmikasya sayatnA prArthanA bahushaktivishiShTA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযং পৰস্পৰম্ অপৰাধান্ অঙ্গীকুৰুধ্ৱম্ আৰোগ্যপ্ৰাপ্ত্যৰ্থঞ্চৈকজনো ঽন্যস্য কৃতে প্ৰাৰ্থনাং কৰোতু ধাৰ্ম্মিকস্য সযত্না প্ৰাৰ্থনা বহুশক্তিৱিশিষ্টা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযং পরস্পরম্ অপরাধান্ অঙ্গীকুরুধ্ৱম্ আরোগ্যপ্রাপ্ত্যর্থঞ্চৈকজনো ঽন্যস্য কৃতে প্রার্থনাং করোতু ধার্ম্মিকস্য সযত্না প্রার্থনা বহুশক্তিৱিশিষ্টা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယံ ပရသ္ပရမ် အပရာဓာန် အင်္ဂီကုရုဓွမ် အာရောဂျပြာပ္တျရ္ထဉ္စဲကဇနော 'နျသျ ကၖတေ ပြာရ္ထနာံ ကရောတု ဓာရ္မ္မိကသျ သယတ္နာ ပြာရ္ထနာ ဗဟုၑက္တိဝိၑိၐ္ဋာ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:16
68 अन्तरसन्दर्भाः  

tathA vishvasya prArthya yuShmAbhi ryad yAchiShyate, tadeva prApsyate|


svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|


tato yihUdAdeshayirUshAlamnagaranivAsinaH sarvve lokA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnya NgIkR^itya yarddananadyAM tena majjitA babhUvuH|


atha te prasthAya sarvvatra susaMvAdaM prachArayituM pIDitAn svasthAn karttu ncha grAmeShu bhramituM prArebhire|


IshvaraH pApinAM kathAM na shR^iNoti kintu yo janastasmin bhaktiM kR^itvA tadiShTakriyAM karoti tasyaiva kathAM shR^iNoti etad vayaM jAnImaH|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


yeShAmanekeShAM lokAnAM pratItirajAyata ta Agatya svaiH kR^itAH kriyAH prakAsharUpeNA NgIkR^itavantaH|


tadA shimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|


aparam ekasya janasyAj nAla NghanAd yathA bahavo .aparAdhino jAtAstadvad ekasyAj nAcharaNAd bahavaH sapuNyIkR^itA bhavanti|


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


vishvAsena hAbil Ishvaramuddishya kAbilaH shreShThaM balidAnaM kR^itavAn tasmAchcheshvareNa tasya dAnAnyadhi pramANe datte sa dhArmmika ityasya pramANaM labdhavAn tena vishvAsena cha sa mR^itaH san adyApi bhAShate|


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


yathA cha durbbalasya sandhisthAnaM na bhajyeta svasthaM tiShThet tathA svacharaNArthaM saralaM mArgaM nirmmAta|


apara ncha yUyam asmannimittiM prArthanAM kuruta yato vayam uttamamanovishiShTAH sarvvatra sadAchAraM karttum ichChukAshcha bhavAma iti nishchitaM jAnImaH|


vayaM yat pApebhyo nivR^itya dharmmArthaM jIvAmastadarthaM sa svasharIreNAsmAkaM pApAni krusha UDhavAn tasya prahArai ryUyaM svasthA abhavata|


yachcha prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAj nAH pAlayAmastasya sAkShAt tuShTijanakam AchAraM kurmmashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्