Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যুষ্মদন্তঃকৰণমধ্যে যদি তিক্তেৰ্ষ্যা ৱিৱাদেচ্ছা চ ৱিদ্যতে তৰ্হি সত্যমতস্য ৱিৰুদ্ধং ন শ্লাঘধ্ৱং নচানৃতং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যুষ্মদন্তঃকরণমধ্যে যদি তিক্তের্ষ্যা ৱিৱাদেচ্ছা চ ৱিদ্যতে তর্হি সত্যমতস্য ৱিরুদ্ধং ন শ্লাঘধ্ৱং নচানৃতং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယုၐ္မဒန္တးကရဏမဓျေ ယဒိ တိက္တေရ္ၐျာ ဝိဝါဒေစ္ဆာ စ ဝိဒျတေ တရှိ သတျမတသျ ဝိရုဒ္ဓံ န ၑ္လာဃဓွံ နစာနၖတံ ကထယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA ca vidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaM kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:14
42 अन्तरसन्दर्भाः  

lokA yuShmAn bhajanagR^ihebhyo dUrIkariShyanti tathA yasmin samaye yuShmAn hatvA Ishvarasya tuShTi janakaM karmmAkurmma iti maMsyante sa samaya AgachChanti|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


nAsaratIyayIsho rnAmno viruddhaM nAnAprakArapratikUlAcharaNam uchitam ityahaM manasi yathArthaM vij nAya


anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha


te pUrvvapuruShA IrShyayA paripUrNA misaradeshaM preShayituM yUShaphaM vyakrINan|


ataeva te sarvve .anyAyo vyabhichAro duShTatvaM lobho jighAMsA IrShyA vadho vivAdashchAturI kumatirityAdibhi rduShkarmmabhiH paripUrNAH santaH


ato heto rvayaM divA vihitaM sadAcharaNam AchariShyAmaH| ra Ngaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrShyA chaitAni parityakShyAmaH|


pashya tvaM svayaM yihUdIti vikhyAto vyavasthopari vishvAsaM karoShi,


aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|


prema chirasahiShNu hitaiShi cha, prema nirdveSham ashaThaM nirgarvva ncha|


yuShmanmadhye mAtsaryyavivAdabhedA bhavanti tataH kiM shArIrikAchAriNo nAdhve mAnuShikamArgeNa cha na charatha?


tathAcha yUyaM darpadhmAtA Adhbe, tat karmma yena kR^itaM sa yathA yuShmanmadhyAd dUrIkriyate tathA shoko yuShmAbhi rna kriyate kim etat?


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


kintu yUyaM yadi parasparaM daMdashyadhve .ashAshyadhve cha tarhi yuShmAkam eko.anyena yanna grasyate tatra yuShmAbhiH sAvadhAnai rbhavitavyaM|


indrajAlaM shatrutvaM vivAdo.antarjvalanaM krodhaH kalaho.anaikyaM


pArthakyam IrShyA vadho mattatvaM lampaTatvamityAdIni spaShTatvena shArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdR^ishAni karmmANyAcharanti tairIshvarasya rAjye.adhikAraH kadAcha na lapsyate|


darpaH parasparaM nirbhartsanaM dveShashchAsmAbhi rna karttavyAni|


te tvakChedagrAhiNo.api vyavasthAM na pAlayanti kintu yuShmachCharIrAt shlAghAlAbhArthaM yuShmAkaM tvakChedam ichChanti|


kechid dveShAd virodhAchchApare kechichcha sadbhAvAt khrIShTaM ghoShayanti;


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


sa sarvveShAM mAnavAnAM paritrANaM satyaj nAnaprApti nchechChati|


sa darpadhmAtaH sarvvathA j nAnahInashcha vivAdai rvAgyuddhaishcha rogayuktashcha bhavati|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


tasya sR^iShTavastUnAM madhye vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svechChAtaH satyamatasya vAkyenAsmAn janayAmAsa|


yato hetorIrShyA vivAdechChA cha yatra vedyete tatraiva kalahaH sarvvaM duShkR^ita ncha vidyate|


he bhrAtaraH, yuShmAkaM kasmiMshchit satyamatAd bhraShTe yadi kashchit taM parAvarttayati


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्