Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he mama bhrAtaraH, shikShakairasmAbhi rgurutaradaNDo lapsyata iti j nAtvA yUyam aneke shikShakA mA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে মম ভ্ৰাতৰঃ, শিক্ষকৈৰস্মাভি ৰ্গুৰুতৰদণ্ডো লপ্স্যত ইতি জ্ঞাৎৱা যূযম্ অনেকে শিক্ষকা মা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে মম ভ্রাতরঃ, শিক্ষকৈরস্মাভি র্গুরুতরদণ্ডো লপ্স্যত ইতি জ্ঞাৎৱা যূযম্ অনেকে শিক্ষকা মা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ မမ ဘြာတရး, ၑိက္ၐကဲရသ္မာဘိ ရ္ဂုရုတရဒဏ္ဍော လပ္သျတ ဣတိ ဇ္ဉာတွာ ယူယမ် အနေကေ ၑိက္ၐကာ မာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:1
30 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyamekaM svadharmmAvalambinaM karttuM sAgaraM bhUmaNDala ncha pradakShiNIkurutha,


phirUshinastad dR^iShTvA tasya shiShyAn babhAShire, yuShmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluShibhishcha sAkaM bhuMkte?


tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM shR^iNomi sA kIdR^ishI? tvaM gR^ihakAryyAdhIshakarmmaNo gaNanAM darshaya gR^ihakAryyAdhIshapade tvaM na sthAsyasi|


apara ncha parAn doShiNo mA kuruta tasmAd yUyaM doShIkR^itA na bhaviShyatha; adaNDyAn mA daNDayata tasmAd yUyamapi daNDaM na prApsyatha; pareShAM doShAn kShamadhvaM tasmAd yuShmAkamapi doShAH kShamiShyante|


yIshuH pratyaktavAn tvamisrAyelo gururbhUtvApi kimetAM kathAM na vetsi?


apara ncha barNabbAH, shimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAj nA saha kR^itavidyAाbhyAso minahem, shaulashchaite ye kiyanto janA bhaviShyadvAdina upadeShTArashchAntiyakhiyAnagarasthamaNDalyAm Asan,


kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


sa eva cha kAMshchana preritAn aparAn bhaviShyadvAdino.aparAn susaMvAdaprachArakAn aparAn pAlakAn upadeshakAMshcha niyuktavAn|


yad bhAShante yachcha nishchinvanti tanna budhyamAnA vyavasthopadeShTAro bhavitum ichChanti|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


tasya ghoShayitA dUtashchAnyajAtIyAnAM shikShakashchAhaM niyukto.asmi|


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


ataeva he mama priyabhrAtaraH, yuShmAkam ekaiko janaH shravaNe tvaritaH kathane dhIraH krodhe.api dhIro bhavatu|


ekasmAd vadanAd dhanyavAdashApau nirgachChataH| he mama bhrAtaraH, etAdR^ishaM na karttavyaM|


aparam aMshAnAm adhikAriNa iva na prabhavata kintu vR^indasya dR^iShTAntasvarUpA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्