Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 yadi cha mukhApekShAM kurutha tarhi pApam Acharatha vyavasthayA chAj nAla Nghina iva dUShyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদি চ মুখাপেক্ষাং কুৰুথ তৰ্হি পাপম্ আচৰথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদি চ মুখাপেক্ষাং কুরুথ তর্হি পাপম্ আচরথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒိ စ မုခါပေက္ၐာံ ကုရုထ တရှိ ပါပမ် အာစရထ ဝျဝသ္ထယာ စာဇ္ဉာလင်္ဃိန ဣဝ ဒူၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadi ca mukhApEkSAM kurutha tarhi pApam Acaratha vyavasthayA cAjnjAlagghina iva dUSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:9
13 अन्तरसन्दर्भाः  

tataH sa Agatya pApapuNyadaNDeShu jagato lokAnAM prabodhaM janayiShyati|


mayi pApamastIti pramANaM yuShmAkaM ko dAtuM shaknoti? yadyahaM tathyavAkyaM vadAmi tarhi kuto mAM na pratitha?


tAM kathaM shrutvA te svasvamanasi prabodhaM prApya jyeShThAnukramaM ekaikashaH sarvve bahiragachChan tato yIshurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoShA cha sthitA|


tadA pitara imAM kathAM kathayitum ArabdhavAn, Ishvaro manuShyANAm apakShapAtI san


ataeva vyavasthAnurUpaiH karmmabhiH kashchidapi prANIshvarasya sAkShAt sapuNyIkR^ito bhavituM na shakShyati yato vyavasthayA pApaj nAnamAtraM jAyate|


kintu sarvveShvIshvarIyAdeshaM prakAshayatsu yadyavishvAsI j nAnAkA NkShI vA kashchit tatrAgachChati tarhi sarvvaireva tasya pApaj nAnaM parIkShA cha jAyate,


ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|


yaH kashchit pApam Acharati sa vyavasthAla NghanaM karoti yataH pApameva vyavasthAla NghanaM|


sarvvAn prati vichArAj nAsAdhanAyAgamiShyati| tadA chAdhArmmikAH sarvve jAtA yairaparAdhinaH| vidharmmakarmmaNAM teShAM sarvveShAmeva kAraNAt| tathA tadvaiparItyenApyadharmmAchAripApinAM| uktakaThoravAkyAnAM sarvveShAmapi kAraNAt| parameshena doShitvaM teShAM prakAshayiShyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्