Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 ki ncha tvaM svasamIpavAsini svAtmavat prIyasva, etachChAstrIyavachanAnusArato yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিঞ্চ ৎৱং স্ৱসমীপৱাসিনি স্ৱাত্মৱৎ প্ৰীযস্ৱ, এতচ্ছাস্ত্ৰীযৱচনানুসাৰতো যদি যূযং ৰাজকীযৱ্যৱস্থাং পালযথ তৰ্হি ভদ্ৰং কুৰুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিঞ্চ ৎৱং স্ৱসমীপৱাসিনি স্ৱাত্মৱৎ প্রীযস্ৱ, এতচ্ছাস্ত্রীযৱচনানুসারতো যদি যূযং রাজকীযৱ্যৱস্থাং পালযথ তর্হি ভদ্রং কুরুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိဉ္စ တွံ သွသမီပဝါသိနိ သွာတ္မဝတ် ပြီယသွ, ဧတစ္ဆာသ္တြီယဝစနာနုသာရတော ယဒိ ယူယံ ရာဇကီယဝျဝသ္ထာံ ပါလယထ တရှိ ဘဒြံ ကုရုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:8
23 अन्तरसन्दर्भाः  

tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


tena tasya prabhustamavochat, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava|


yUShmAn pratItareShAM yAdR^isho vyavahAro yuShmAkaM priyaH, yUyaM tAn prati tAdR^ishAneva vyavahArAn vidhatta; yasmAd vyavasthAbhaviShyadvAdinAM vachanAnAm iti sAram|


yataH prema samIpavAsino.ashubhaM na janayati tasmAt premnA sarvvA vyavasthA pAlyate|


yasmAt tvaM samIpavAsini svavat prema kuryyA ityekAj nA kR^itsnAyA vyavasthAyAH sArasaMgrahaH|


yuShmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrIShTasya vidhiM pAlayata|


bhrAtR^iShu premakaraNamadhi yuShmAn prati mama likhanaM niShprayojanaM yato yUyaM parasparaM premakaraNAyeshvarashikShitA lokA Adhve|


kintu yaH kashchit natvA mukteH siddhAM vyavasthAm Alokya tiShThati sa vismR^itiyuktaH shrotA na bhUtvA karmmakarttaiva san svakAryye dhanyo bhaviShyati|


mukte rvyavasthAto yeShAM vichAreNa bhavitavyaM tAdR^ishA lokA iva yUyaM kathAM kathayata karmma kuruta cha|


eka Ishvaro .astIti tvaM pratyeShi| bhadraM karoShi| bhUtA api tat pratiyanti kampante cha|


he bhrAtaraH, yUyaM parasparaM mA dUShayata| yaH kashchid bhrAtaraM dUShayati bhrAtu rvichAra ncha karoti sa vyavasthAM dUShayati vyavasthAyAshcha vichAraM karoti| tvaM yadi vyavasthAyA vichAraM karoShi tarhi vyavasthApAlayitA na bhavasi kintu vichArayitA bhavasi|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्