Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 he mama bhrAtaraH, mama pratyayo.astIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM shaknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 हे मम भ्रातरः, मम प्रत्ययोऽस्तीति यः कथयति तस्य कर्म्माणि यदि न विद्यन्त तर्हि तेन किं फलं? तेन प्रत्ययेन किं तस्य परित्राणं भवितुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হে মম ভ্ৰাতৰঃ, মম প্ৰত্যযোঽস্তীতি যঃ কথযতি তস্য কৰ্ম্মাণি যদি ন ৱিদ্যন্ত তৰ্হি তেন কিং ফলং? তেন প্ৰত্যযেন কিং তস্য পৰিত্ৰাণং ভৱিতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হে মম ভ্রাতরঃ, মম প্রত্যযোঽস্তীতি যঃ কথযতি তস্য কর্ম্মাণি যদি ন ৱিদ্যন্ত তর্হি তেন কিং ফলং? তেন প্রত্যযেন কিং তস্য পরিত্রাণং ভৱিতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟေ မမ ဘြာတရး, မမ ပြတျယော'သ္တီတိ ယး ကထယတိ တသျ ကရ္မ္မာဏိ ယဒိ န ဝိဒျန္တ တရှိ တေန ကိံ ဖလံ? တေန ပြတျယေန ကိံ တသျ ပရိတြာဏံ ဘဝိတုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna pratyayEna kiM tasya paritrANaM bhavituM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:14
31 अन्तरसन्दर्भाः  

aparaM yuShmAn ahaM vadAmi, adhyApakaphirUshimAnavAnAM dharmmAnuShThAnAt yuShmAkaM dharmmAnuShThAne nottame jAte yUyam IshvarIyarAjyaM praveShTuM na shakShyatha|


tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|


kintu yaH kashchin mama kathAH shrutvA tadanurUpaM nAcharati sa bhittiM vinA mR^iृdupari gR^ihanirmmAtrA samAno bhavati; yata AplAvijalamAgatya vegena yadA vahati tadA tadgR^ihaM patati tasya mahat patanaM jAyate|


teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


sheShe sa shimonapi svayaM pratyait tato majjitaH san philipena kR^itAm AshcharyyakriyAM lakShaNa ncha vilokyAsambhavaM manyamAnastena saha sthitavAn|


IshvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMsho.adhikArashcha kopi nAsti|


yadi vyavasthAM pAlayasi tarhi tava tvakChedakriyA saphalA bhavati; yati vyavasthAM la Nghase tarhi tava tvakChedo.atvakChedo bhaviShyati|


yuShmAkaM vishvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuShmAkaM tena susaMvAdena paritrANaM jAyate|


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|


yataH shArIriko yatnaH svalpaphalado bhavati kintvIshvarabhaktiraihikapAratrikajIvanayoH pratij nAyuktA satI sarvvatra phaladA bhavati|


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


aparam ibrAhImaH parIkShAyAM jAtAyAM sa vishvAseneshAkam utsasarja,


yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato.anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|


yUyaM sakushalaM gatvoShNagAtrA bhavata tR^ipyata cheti tarhyetena kiM phalaM?


ki ncha kashchid idaM vadiShyati tava pratyayo vidyate mama cha karmmANi vidyante, tvaM karmmahInaM svapratyayaM mAM darshaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darshayiShyAmi|


ataevAtmahIno deho yathA mR^ito.asti tathaiva karmmahInaH pratyayo.api mR^ito.asti|


tato heto ryUyaM sampUrNaM yatnaM vidhAya vishvAse saujanyaM saujanye j nAnaM


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्