Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 yo dayAM nAcharati tasya vichAro nirddayena kAriShyate, kintu dayA vichAram abhibhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যো দযাং নাচৰতি তস্য ৱিচাৰো নিৰ্দ্দযেন কাৰিষ্যতে, কিন্তু দযা ৱিচাৰম্ অভিভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যো দযাং নাচরতি তস্য ৱিচারো নির্দ্দযেন কারিষ্যতে, কিন্তু দযা ৱিচারম্ অভিভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယော ဒယာံ နာစရတိ တသျ ဝိစာရော နိရ္ဒ္ဒယေန ကာရိၐျတေ, ကိန္တု ဒယာ ဝိစာရမ် အဘိဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:13
26 अन्तरसन्दर्भाः  

kR^ipAlavo mAnavA dhanyAH, yasmAt te kR^ipAM prApsyanti|


kintu yadi yUyam anyeShAm aparAdhAn na kShamadhve, tarhi yuShmAkaM janakopi yuShmAkam aparAdhAn na kShamiShyate|


tadA ibrAhIm babhAShe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava cha duHkhaM bhavati|


apara ncha parAn doShiNo mA kuruta tasmAd yUyaM doShIkR^itA na bhaviShyatha; adaNDyAn mA daNDayata tasmAd yUyamapi daNDaM na prApsyatha; pareShAM doShAn kShamadhvaM tasmAd yuShmAkamapi doShAH kShamiShyante|


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


pashyata yaiH kR^iShIvalai ryuShmAkaM shasyAni ChinnAni tebhyo yuShmAbhi ryad vetanaM ChinnaM tad uchchai rdhvaniM karoti teShAM shasyachChedakAnAm ArttarAvaH senApateH parameshvarasya karNakuharaM praviShTaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्