Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yato hetostvaM paradArAn mA gachCheti yaH kathitavAn sa eva narahatyAM mA kuryyA ityapi kathitavAn tasmAt tvaM paradArAn na gatvA yadi narahatyAM karoShi tarhi vyavasthAla NghI bhavasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो हेतोस्त्वं परदारान् मा गच्छेति यः कथितवान् स एव नरहत्यां मा कुर्य्या इत्यपि कथितवान् तस्मात् त्वं परदारान् न गत्वा यदि नरहत्यां करोषि तर्हि व्यवस्थालङ्घी भवसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো হেতোস্ত্ৱং পৰদাৰান্ মা গচ্ছেতি যঃ কথিতৱান্ স এৱ নৰহত্যাং মা কুৰ্য্যা ইত্যপি কথিতৱান্ তস্মাৎ ৎৱং পৰদাৰান্ ন গৎৱা যদি নৰহত্যাং কৰোষি তৰ্হি ৱ্যৱস্থালঙ্ঘী ভৱসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো হেতোস্ত্ৱং পরদারান্ মা গচ্ছেতি যঃ কথিতৱান্ স এৱ নরহত্যাং মা কুর্য্যা ইত্যপি কথিতৱান্ তস্মাৎ ৎৱং পরদারান্ ন গৎৱা যদি নরহত্যাং করোষি তর্হি ৱ্যৱস্থালঙ্ঘী ভৱসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော ဟေတောသ္တွံ ပရဒါရာန် မာ ဂစ္ဆေတိ ယး ကထိတဝါန် သ ဧဝ နရဟတျာံ မာ ကုရျျာ ဣတျပိ ကထိတဝါန် တသ္မာတ် တွံ ပရဒါရာန် န ဂတွာ ယဒိ နရဟတျာံ ကရောၐိ တရှိ ဝျဝသ္ထာလင်္ဃီ ဘဝသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO hEtOstvaM paradArAn mA gacchEti yaH kathitavAn sa Eva narahatyAM mA kuryyA ityapi kathitavAn tasmAt tvaM paradArAn na gatvA yadi narahatyAM karOSi tarhi vyavasthAlagghI bhavasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:11
11 अन्तरसन्दर्भाः  

tadA sa pR^iShTavAn, kAH kA Aj nAH? tato yIshuH kathitavAn, naraM mA hanyAH, paradArAn mA gachCheH, mA chorayeH, mR^iShAsAkShyaM mA dadyAH,


parastrIM nAbhigachCha; naraM mA ghAtaya; steyaM mA kuru; mR^iShAsAkShyaM mA dehi; hiMsA ncha mA kuru; pitarau sammanyasva; nideshA ete tvayA j nAtAH|


paradArAn mA gachCha, naraM mA jahi, mA choraya, mithyAsAkShyaM mA dehi, mAtaraM pitara ncha saMmanyasva, etA yA Aj nAH santi tAstvaM jAnAsi|


vastutaH paradArAn mA gachCha, narahatyAM mA kArShIH, chairyyaM mA kArShIH, mithyAsAkShyaM mA dehi, lobhaM mA kArShIH, etAH sarvvA Aj nA etAbhyo bhinnA yA kAchid Aj nAsti sApi svasamIpavAsini svavat prema kurvvityanena vachanena veditA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्