Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 হে মম ভ্ৰাতৰঃ, যূযং যদা বহুৱিধপৰীক্ষাষু নিপতত তদা তৎ পূৰ্ণানন্দস্য কাৰণং মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 হে মম ভ্রাতরঃ, যূযং যদা বহুৱিধপরীক্ষাষু নিপতত তদা তৎ পূর্ণানন্দস্য কারণং মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဟေ မမ ဘြာတရး, ယူယံ ယဒါ ဗဟုဝိဓပရီက္ၐာၐု နိပတတ တဒါ တတ် ပူရ္ဏာနန္ဒသျ ကာရဏံ မနျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:2
21 अन्तरसन्दर्भाः  

kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


tat kevalaM nahi kintu kleshabhoge.apyAnandAmo yataH kleshAाd dhairyyaM jAyata iti vayaM jAnImaH,


yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho.api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,


yuShmAkaM vishvAsArthakAya balidAnAya sevanAya cha yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveShAM yuShmAkam AnandasyAMshI bhavAmi cha|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


ataeva he mama priyabhrAtaraH, yuShmAkam ekaiko janaH shravaNe tvaritaH kathane dhIraH krodhe.api dhIro bhavatu|


pashyata dhairyyashIlA asmAbhi rdhanyA uchyante| AyUbo dhairyyaM yuShmAbhirashrAvi prabhoH pariNAmashchAdarshi yataH prabhu rbahukR^ipaH sakaruNashchAsti|


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्