Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yataH satApena sUryyeNoditya tR^iNaM shoShyate tatpuShpa ncha bhrashyati tena tasya rUpasya saundaryyaM nashyati tadvad dhaniloko.api svIyamUDhatayA mlAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতঃ সতাপেন সূৰ্য্যেণোদিত্য তৃণং শোষ্যতে তৎপুষ্পঞ্চ ভ্ৰশ্যতি তেন তস্য ৰূপস্য সৌন্দৰ্য্যং নশ্যতি তদ্ৱদ্ ধনিলোকোঽপি স্ৱীযমূঢতযা ম্লাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতঃ সতাপেন সূর্য্যেণোদিত্য তৃণং শোষ্যতে তৎপুষ্পঞ্চ ভ্রশ্যতি তেন তস্য রূপস্য সৌন্দর্য্যং নশ্যতি তদ্ৱদ্ ধনিলোকোঽপি স্ৱীযমূঢতযা ম্লাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတး သတာပေန သူရျျေဏောဒိတျ တၖဏံ ၑောၐျတေ တတ္ပုၐ္ပဉ္စ ဘြၑျတိ တေန တသျ ရူပသျ သော်န္ဒရျျံ နၑျတိ တဒွဒ် ဓနိလောကော'ပိ သွီယမူဎတယာ မ္လာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yataH satApEna sUryyENOditya tRNaM zOSyatE tatpuSpanjca bhrazyati tEna tasya rUpasya saundaryyaM nazyati tadvad dhanilOkO'pi svIyamUPhatayA mlAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:11
27 अन्तरसन्दर्भाः  

kintu ravAvudite dagdhAni teShAM mUlApraviShTatvAt shuShkatAM gatAni cha|


vayaM kR^itsnaM dinaM tApakleshau soDhavantaH, kintu pashchAtAyA se janA daNDadvayamAtraM parishrAntavantaste.asmAbhiH samAnAMshAH kR^itAH|


tasmAt kShadya vidyamAnaM shchaH chullyAM nikShepsyate tAdR^ishaM yat kShetrasthitaM kusumaM tat yadIshchara itthaM bibhUShayati, tarhi he stokapratyayino yuShmAn kiM na paridhApayiShyati?


kintUdite sUryye dagdhAni tathA mUlAno nAdhogatatvAt shuShkANi cha|


ye cha saMsAre charanti tai rnAticharitavyaM yata ihaleाkasya kautuko vichalati|


.akShayaniShkala NkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svarge .asmAkaM kR^ite sa nchitA tiShThati,


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्