Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tachcha dUShyaM varttamAnasamayasya dR^iShTAntaH, yato hetoH sAmprataM saMshodhanakAlaM yAvad yannirUpitaM tadanusArAt sevAkAriNo mAnasikasiddhikaraNe.asamarthAbhiH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তচ্চ দূষ্যং ৱৰ্ত্তমানসমযস্য দৃষ্টান্তঃ, যতো হেতোঃ সাম্প্ৰতং সংশোধনকালং যাৱদ্ যন্নিৰূপিতং তদনুসাৰাৎ সেৱাকাৰিণো মানসিকসিদ্ধিকৰণেঽসমৰ্থাভিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তচ্চ দূষ্যং ৱর্ত্তমানসমযস্য দৃষ্টান্তঃ, যতো হেতোঃ সাম্প্রতং সংশোধনকালং যাৱদ্ যন্নিরূপিতং তদনুসারাৎ সেৱাকারিণো মানসিকসিদ্ধিকরণেঽসমর্থাভিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တစ္စ ဒူၐျံ ဝရ္တ္တမာနသမယသျ ဒၖၐ္ဋာန္တး, ယတော ဟေတေား သာမ္ပြတံ သံၑောဓနကာလံ ယာဝဒ် ယန္နိရူပိတံ တဒနုသာရာတ် သေဝါကာရိဏော မာနသိကသိဒ္ဓိကရဏေ'သမရ္ထာဘိး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tacca dUSyaM varttamAnasamayasya dRSTAntaH, yatO hEtOH sAmprataM saMzOdhanakAlaM yAvad yannirUpitaM tadanusArAt sEvAkAriNO mAnasikasiddhikaraNE'samarthAbhiH

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:9
16 अन्तरसन्दर्भाः  

tathApyAdamA yAdR^ishaM pApaM kR^itaM tAdR^ishaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat teShAmapyupari mR^ityU rAjatvam akarot sa Adam bhAvyAdamo nidarshanamevAste|


tarhi vyavasthA kim Ishvarasya pratij nAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviShyat tarhi vyavasthayaiva puNyalAbho.abhaviShyat|


aparam ekaiko yAjakaH pratidinam upAsanAM kurvvan yaishcha pApAni nAshayituM kadApi na shakyante tAdR^ishAn ekarUpAn balIn punaH punarutsR^ijan tiShThati|


yata Ishvaro mR^itAnapyutthApayituM shaknotIti sa mene tasmAt sa upamArUpaM taM lebhe|


yaH kashchit mahAyAjako bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kR^ita IshvaroddeshyaviShaye.arthata upahArANAM pApArthakabalInA ncha dAna niyujyate|


aparaM yasya sambandhe lokA vyavasthAM labdhavantastena levIyayAjakavargeNa yadi siddhiH samabhaviShyat tarhi hAroNasya shreNyA madhyAd yAjakaM na nirUpyeshvareNa malkIShedakaH shreNyA madhyAd aparasyaikasya yAjakasyotthApanaM kuta Avashyakam abhaviShyat?


ki ncha sa yadi pR^ithivyAm asthAsyat tarhi yAjako nAbhaviShyat, yato ye vyavasthAnusArAt naivedyAni dadatyetAdR^ishA yAjakA vidyante|


yataH khrIShTaH satyapavitrasthAnasya dR^iShTAntarUpaM hastakR^itaM pavitrasthAnaM na praviShTavAn kintvasmannimittam idAnIm Ishvarasya sAkShAd upasthAtuM svargameva praviShTaH|


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्