Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 yathA cha mahAyAjakaH prativarShaM parashoNitamAdAya mahApavitrasthAnaM pravishati tathA khrIShTena punaH punarAtmotsargo na karttavyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যথা চ মহাযাজকঃ প্ৰতিৱৰ্ষং পৰশোণিতমাদায মহাপৱিত্ৰস্থানং প্ৰৱিশতি তথা খ্ৰীষ্টেন পুনঃ পুনৰাত্মোৎসৰ্গো ন কৰ্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যথা চ মহাযাজকঃ প্রতিৱর্ষং পরশোণিতমাদায মহাপৱিত্রস্থানং প্রৱিশতি তথা খ্রীষ্টেন পুনঃ পুনরাত্মোৎসর্গো ন কর্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယထာ စ မဟာယာဇကး ပြတိဝရ္ၐံ ပရၑောဏိတမာဒါယ မဟာပဝိတြသ္ထာနံ ပြဝိၑတိ တထာ ခြီၐ္ဋေန ပုနး ပုနရာတ္မောတ္သရ္ဂော န ကရ္တ္တဝျး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yathA ca mahAyAjakaH prativarSaM parazONitamAdAya mahApavitrasthAnaM pravizati tathA khrISTEna punaH punarAtmOtsargO na karttavyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:25
9 अन्तरसन्दर्भाः  

tena mano.abhilASheNa cha vayaM yIshukhrIShTasyaikakR^itvaH svasharIrotsargAt pavitrIkR^itA abhavAma|


ato he bhrAtaraH, yIsho rudhireNa pavitrasthAnapraveshAyAsmAkam utsAho bhavati,


ChAgAnAM govatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakR^itva eva mahApavitrasthAnaM pravishyAnantakAlikAM muktiM prAptavAn|


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


yato dUShyamekaM niramIyata tasya prathamakoShThasya nAma pavitrasthAnamityAsIt tatra dIpavR^ikSho bhojanAsanaM darshanIyapUpAnAM shreNI chAsIt|


karttavye sati jagataH sR^iShTikAlamArabhya bahuvAraM tasya mR^ityubhoga Avashyako.abhavat; kintvidAnIM sa AtmotsargeNa pApanAshArtham ekakR^itvo jagataH sheShakAle prachakAshe|


kintu dvitIyaM koShThaM prativarSham ekakR^itva ekAkinA mahAyAjakena pravishyate kintvAtmanimittaM lokAnAm aj nAnakR^itapApAnA ncha nimittam utsarjjanIyaM rudhiram anAdAya tena na pravishyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्