Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 sa prathamo niyama ArAdhanAyA vividharItibhiraihikapavitrasthAnena cha vishiShTa AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 স প্ৰথমো নিযম আৰাধনাযা ৱিৱিধৰীতিভিৰৈহিকপৱিত্ৰস্থানেন চ ৱিশিষ্ট আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 স প্রথমো নিযম আরাধনাযা ৱিৱিধরীতিভিরৈহিকপৱিত্রস্থানেন চ ৱিশিষ্ট আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သ ပြထမော နိယမ အာရာဓနာယာ ဝိဝိဓရီတိဘိရဲဟိကပဝိတြသ္ထာနေန စ ဝိၑိၐ္ဋ အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 sa prathamO niyama ArAdhanAyA vividharItibhiraihikapavitrasthAnEna ca viziSTa AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:1
14 अन्तरसन्दर्भाः  

tasya jAyA dvAvimau nirdoShau prabhoH sarvvAj nA vyavasthAshcha saMmanya IshvaradR^iShTau dhArmmikAvAstAm|


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko.api yuShmAkaM kShatiM na janayatu|


anena taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkR^itavAn; yachcha purAtanaM jIrNA ncha jAtaM tasya lopo nikaTo .abhavat|


yachcha dUShyaM na manujaiH kintvIshvareNa sthApitaM tasya satyadUShyasya pavitravastUnA ncha sevakaH sa bhavati|


sa prathamo niyamo yadi nirddoSho.abhaviShyata tarhi dvitIyasya niyamasya kimapi prayojanaM nAbhaviShyat|


yataH khrIShTaH satyapavitrasthAnasya dR^iShTAntarUpaM hastakR^itaM pavitrasthAnaM na praviShTavAn kintvasmannimittam idAnIm Ishvarasya sAkShAd upasthAtuM svargameva praviShTaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्