Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 parameshvaro.aparamapi kathayati teShAM pUrvvapuruShANAM misaradeshAd AnayanArthaM yasmin dine.ahaM teShAM karaM dhR^itvA taiH saha niyamaM sthirIkR^itavAn taddinasya niyamAnusAreNa nahi yatastai rmama niyame la Nghite.ahaM tAn prati chintAM nAkaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পৰমেশ্ৱৰোঽপৰমপি কথযতি তেষাং পূৰ্ৱ্ৱপুৰুষাণাং মিসৰদেশাদ্ আনযনাৰ্থং যস্মিন্ দিনেঽহং তেষাং কৰং ধৃৎৱা তৈঃ সহ নিযমং স্থিৰীকৃতৱান্ তদ্দিনস্য নিযমানুসাৰেণ নহি যতস্তৈ ৰ্মম নিযমে লঙ্ঘিতেঽহং তান্ প্ৰতি চিন্তাং নাকৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পরমেশ্ৱরোঽপরমপি কথযতি তেষাং পূর্ৱ্ৱপুরুষাণাং মিসরদেশাদ্ আনযনার্থং যস্মিন্ দিনেঽহং তেষাং করং ধৃৎৱা তৈঃ সহ নিযমং স্থিরীকৃতৱান্ তদ্দিনস্য নিযমানুসারেণ নহি যতস্তৈ র্মম নিযমে লঙ্ঘিতেঽহং তান্ প্রতি চিন্তাং নাকরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပရမေၑွရော'ပရမပိ ကထယတိ တေၐာံ ပူရွွပုရုၐာဏာံ မိသရဒေၑာဒ် အာနယနာရ္ထံ ယသ္မိန် ဒိနေ'ဟံ တေၐာံ ကရံ ဓၖတွာ တဲး သဟ နိယမံ သ္ထိရီကၖတဝါန် တဒ္ဒိနသျ နိယမာနုသာရေဏ နဟိ ယတသ္တဲ ရ္မမ နိယမေ လင်္ဃိတေ'ဟံ တာန် ပြတိ စိန္တာံ နာကရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 paramEzvarO'paramapi kathayati tESAM pUrvvapuruSANAM misaradEzAd AnayanArthaM yasmin dinE'haM tESAM karaM dhRtvA taiH saha niyamaM sthirIkRtavAn taddinasya niyamAnusArENa nahi yatastai rmama niyamE lagghitE'haM tAn prati cintAM nAkaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:9
44 अन्तरसन्दर्भाः  

tadA tasyAndhasya karau gR^ihItvA nagarAd bahirdeshaM taM nItavAn; tannetre niShThIvaM dattvA tadgAtre hastAvarpayitvA taM paprachCha, kimapi pashyasi?


adhunA parameshvarastava samuchitaM kariShyati tena katipayadinAni tvam andhaH san sUryyamapi na drakShyasi| tatkShaNAd rAtrivad andhakArastasya dR^iShTim AchChAditavAn; tasmAt tasya hastaM dharttuM sa lokamanvichChan itastato bhramaNaM kR^itavAn|


sa cha misaradeshe sUphnAmni samudre cha pashchAt chatvAriMshadvatsarAn yAvat mahAprAntare nAnAprakArANyadbhutAni karmmANi lakShaNAni cha darshayitvA tAn bahiH kR^itvA samAninAya|


anantaraM shaulo bhUmita utthAya chakShuShI unmIlya kamapi na dR^iShTavAn| tadA lokAstasya hastau dhR^itvA dammeShaknagaram Anayan|


idamAkhyAnaM dR^iShTantasvarUpaM| te dve yoShitAvIshvarIyasandhI tayorekA sInayaparvvatAd utpannA dAsajanayitrI cha sA tu hAjirA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्