Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 kintu sa doShamAropayan tebhyaH kathayati, yathA, "parameshvara idaM bhAShate pashya yasmin samaye.aham isrAyelavaMshena yihUdAvaMshena cha sArddham ekaM navInaM niyamaM sthirIkariShyAmyetAdR^ishaH samaya AyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু স দোষমাৰোপযন্ তেভ্যঃ কথযতি, যথা, "পৰমেশ্ৱৰ ইদং ভাষতে পশ্য যস্মিন্ সমযেঽহম্ ইস্ৰাযেলৱংশেন যিহূদাৱংশেন চ সাৰ্দ্ধম্ একং নৱীনং নিযমং স্থিৰীকৰিষ্যাম্যেতাদৃশঃ সময আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু স দোষমারোপযন্ তেভ্যঃ কথযতি, যথা, "পরমেশ্ৱর ইদং ভাষতে পশ্য যস্মিন্ সমযেঽহম্ ইস্রাযেলৱংশেন যিহূদাৱংশেন চ সার্দ্ধম্ একং নৱীনং নিযমং স্থিরীকরিষ্যাম্যেতাদৃশঃ সময আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု သ ဒေါၐမာရောပယန် တေဘျး ကထယတိ, ယထာ, "ပရမေၑွရ ဣဒံ ဘာၐတေ ပၑျ ယသ္မိန် သမယေ'ဟမ် ဣသြာယေလဝံၑေန ယိဟူဒါဝံၑေန စ သာရ္ဒ္ဓမ် ဧကံ နဝီနံ နိယမံ သ္ထိရီကရိၐျာမျေတာဒၖၑး သမယ အာယာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu sa dOSamArOpayan tEbhyaH kathayati, yathA, "paramEzvara idaM bhASatE pazya yasmin samayE'ham isrAyElavaMzEna yihUdAvaMzEna ca sArddham EkaM navInaM niyamaM sthirIkariSyAmyEtAdRzaH samaya AyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:8
25 अन्तरसन्दर्भाः  

yasmAdanekeShAM pApamarShaNAya pAtitaM yanmannUtnaniyamarUpashoNitaM tadetat|


aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM shoNitametat|


tataH sa shiShyAn jagAda, yadA yuShmAbhi rmanujasutasya dinamekaM draShTum vA nChiShyate kintu na darshiShyate, IdR^ikkAla AyAti|


atha bhojanAnte tAdR^ishaM pAtraM gR^ihItvAvadat, yuShmatkR^ite pAtitaM yanmama raktaM tena nirNItanavaniyamarUpaM pAnapAtramidaM|


tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|


punashcha bhejanAt paraM tathaiva kaMsam AdAya tenoktaM kaMso.ayaM mama shoNitena sthApito nUtananiyamaH; yativAraM yuShmAbhiretat pIyate tativAraM mama smaraNArthaM pIyatAM|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


nUtananiyamasya madhyastho yIshuH, aparaM hAbilo raktAt shreyaH prachArakaM prokShaNasya rakta nchaiteShAM sannidhau yUyam AgatAH|


"paramesha idaM shepe na cha tasmAnnivartsyate| tvaM malkIShedakaH shreNyAM yAjako.asi sadAtanaH|"


anena taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkR^itavAn; yachcha purAtanaM jIrNA ncha jAtaM tasya lopo nikaTo .abhavat|


kintvidAnIm asau tasmAt shreShThaM sevakapadaM prAptavAn yataH sa shreShThapratij nAbhiH sthApitasya shreShThaniyamasya madhyastho.abhavat|


sa nUtananiyamasya madhyastho.abhavat tasyAbhiprAyo.ayaM yat prathamaniyamala NghanarUpapApebhyo mR^ityunA muktau jAtAyAm AhUtalokA anantakAlIyasampadaH pratij nAphalaM labheran|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्