Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 te tu svargIyavastUnAM dR^iShTAntena ChAyayA cha sevAmanutiShThanti yato mUsasi dUShyaM sAdhayitum udyate satIshvarastadeva tamAdiShTavAn phalataH sa tamuktavAn, yathA, "avadhehi girau tvAM yadyannidarshanaM darshitaM tadvat sarvvANi tvayA kriyantAM|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তে তু স্ৱৰ্গীযৱস্তূনাং দৃষ্টান্তেন ছাযযা চ সেৱামনুতিষ্ঠন্তি যতো মূসসি দূষ্যং সাধযিতুম্ উদ্যতে সতীশ্ৱৰস্তদেৱ তমাদিষ্টৱান্ ফলতঃ স তমুক্তৱান্, যথা, "অৱধেহি গিৰৌ ৎৱাং যদ্যন্নিদৰ্শনং দৰ্শিতং তদ্ৱৎ সৰ্ৱ্ৱাণি ৎৱযা ক্ৰিযন্তাং| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তে তু স্ৱর্গীযৱস্তূনাং দৃষ্টান্তেন ছাযযা চ সেৱামনুতিষ্ঠন্তি যতো মূসসি দূষ্যং সাধযিতুম্ উদ্যতে সতীশ্ৱরস্তদেৱ তমাদিষ্টৱান্ ফলতঃ স তমুক্তৱান্, যথা, "অৱধেহি গিরৌ ৎৱাং যদ্যন্নিদর্শনং দর্শিতং তদ্ৱৎ সর্ৱ্ৱাণি ৎৱযা ক্রিযন্তাং| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေ တု သွရ္ဂီယဝသ္တူနာံ ဒၖၐ္ဋာန္တေန ဆာယယာ စ သေဝါမနုတိၐ္ဌန္တိ ယတော မူသသိ ဒူၐျံ သာဓယိတုမ် ဥဒျတေ သတီၑွရသ္တဒေဝ တမာဒိၐ္ဋဝါန် ဖလတး သ တမုက္တဝါန်, ယထာ, "အဝဓေဟိ ဂိရော် တွာံ ယဒျန္နိဒရ္ၑနံ ဒရ္ၑိတံ တဒွတ် သရွွာဏိ တွယာ ကြိယန္တာံ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tE tu svargIyavastUnAM dRSTAntEna chAyayA ca sEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatE satIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:5
18 अन्तरसन्दर्भाः  

pashchAd herod rAjasya samIpaM punarapi gantuM svapna IshvareNa niShiddhAH santo .anyena pathA te nijadeshaM prati pratasthire|


apara ncha yannidarshanam apashyastadanusAreNa dUShyaM nirmmAhi yasmin Ishvaro mUsAm etadvAkyaM babhAShe tat tasya nirUpitaM sAkShyasvarUpaM dUShyam asmAkaM pUrvvapuruShaiH saha prAntare tasthau|


vyavasthA bhaviShyanma NgalAnAM ChAyAsvarUpA na cha vastUnAM mUrttisvarUpA tato heto rnityaM dIyamAnairekavidhai rvArShikabalibhiH sharaNAgatalokAn siddhAn karttuM kadApi na shaknoti|


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yato hetoH pR^ithivIsthitaH sa vaktA yairavaj nAtastai ryadi rakShA nAprApi tarhi svargIyavaktuH parA NmukhIbhUyAsmAbhiH kathaM rakShA prApsyate?


ye daShyasya sevAM kurvvanti te yasyA dravyabhojanasyAnadhikAriNastAdR^ishI yaj navedirasmAkam Aste|


tachcha dUShyaM varttamAnasamayasya dR^iShTAntaH, yato hetoH sAmprataM saMshodhanakAlaM yAvad yannirUpitaM tadanusArAt sevAkAriNo mAnasikasiddhikaraNe.asamarthAbhiH


tadanantaraM mayi nirIkShamANe sati svarge sAkShyAvAsasya mandirasya dvAraM muktaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्