Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 kintu parameshvaraH kathayati taddinAt paramahaM isrAyelavaMshIyaiH sArddham imaM niyamaM sthirIkariShyAmi, teShAM chitte mama vidhIn sthApayiShyAmi teShAM hR^itpatre cha tAn lekhiShyAmi, aparamahaM teShAm Ishvaro bhaviShyAmi te cha mama lokA bhaviShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু পৰমেশ্ৱৰঃ কথযতি তদ্দিনাৎ পৰমহং ইস্ৰাযেলৱংশীযৈঃ সাৰ্দ্ধম্ ইমং নিযমং স্থিৰীকৰিষ্যামি, তেষাং চিত্তে মম ৱিধীন্ স্থাপযিষ্যামি তেষাং হৃৎপত্ৰে চ তান্ লেখিষ্যামি, অপৰমহং তেষাম্ ঈশ্ৱৰো ভৱিষ্যামি তে চ মম লোকা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু পরমেশ্ৱরঃ কথযতি তদ্দিনাৎ পরমহং ইস্রাযেলৱংশীযৈঃ সার্দ্ধম্ ইমং নিযমং স্থিরীকরিষ্যামি, তেষাং চিত্তে মম ৱিধীন্ স্থাপযিষ্যামি তেষাং হৃৎপত্রে চ তান্ লেখিষ্যামি, অপরমহং তেষাম্ ঈশ্ৱরো ভৱিষ্যামি তে চ মম লোকা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု ပရမေၑွရး ကထယတိ တဒ္ဒိနာတ် ပရမဟံ ဣသြာယေလဝံၑီယဲး သာရ္ဒ္ဓမ် ဣမံ နိယမံ သ္ထိရီကရိၐျာမိ, တေၐာံ စိတ္တေ မမ ဝိဓီန် သ္ထာပယိၐျာမိ တေၐာံ ဟၖတ္ပတြေ စ တာန် လေခိၐျာမိ, အပရမဟံ တေၐာမ် ဤၑွရော ဘဝိၐျာမိ တေ စ မမ လောကာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:10
34 अन्तरसन्दर्भाः  

"ahamibrAhIma Ishvara ishAka Ishvaro yAkUba Ishvara" iti kiM yuShmAbhi rnApAThi? kintvIshvaro jIvatAm Ishvara:, sa mR^itAnAmIshvaro nahi|


tathA dUrIkariShyAmi teShAM pApAnyahaM yadA| tadA taireva sArddhaM me niyamo.ayaM bhaviShyati|


yaH kashchid veshyAyAm Asajyate sa tayA sahaikadeho bhavati kiM yUyametanna jAnItha? yato likhitamAste, yathA, tau dvau janAvekA Ngau bhaviShyataH|


yato .asmAbhiH sevitaM khrIShTasya patraM yUyapeva, tachcha na masyA kintvamarasyeshvarasyAtmanA likhitaM pAShANapatreShu tannahi kintu kravyamayeShu hR^itpatreShu likhitamiti suspaShTaM|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


kintu te sarvvotkR^iShTam arthataH svargIyaM desham AkA NkShanti tasmAd IshvarastAnadhi na lajjamAnasteShAm Ishvara iti nAma gR^ihItavAn yataH sa teShAM kR^ite nagaramekaM saMsthApitavAn|


tasya sR^iShTavastUnAM madhye vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svechChAtaH satyamatasya vAkyenAsmAn janayAmAsa|


ato heto ryUyaM sarvvAm ashuchikriyAM duShTatAbAhulya ncha nikShipya yuShmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gR^ihlIta|


yasmAd yUyaM kShayaNIyavIryyAt nahi kintvakShayaNIyavIryyAd Ishvarasya jIvanadAyakena nityasthAyinA vAkyena punarjanma gR^ihItavantaH|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्