Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 aparaM tasya pitA mAtA vaMshasya nirNaya AyuSha Arambho jIvanasya sheShashchaiteShAm abhAvo bhavati, itthaM sa Ishvaraputrasya sadR^ishIkR^itaH, sa tvanantakAlaM yAvad yAjakastiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং তস্য পিতা মাতা ৱংশস্য নিৰ্ণয আযুষ আৰম্ভো জীৱনস্য শেষশ্চৈতেষাম্ অভাৱো ভৱতি, ইত্থং স ঈশ্ৱৰপুত্ৰস্য সদৃশীকৃতঃ, স ৎৱনন্তকালং যাৱদ্ যাজকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং তস্য পিতা মাতা ৱংশস্য নির্ণয আযুষ আরম্ভো জীৱনস্য শেষশ্চৈতেষাম্ অভাৱো ভৱতি, ইত্থং স ঈশ্ৱরপুত্রস্য সদৃশীকৃতঃ, স ৎৱনন্তকালং যাৱদ্ যাজকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ တသျ ပိတာ မာတာ ဝံၑသျ နိရ္ဏယ အာယုၐ အာရမ္ဘော ဇီဝနသျ ၑေၐၑ္စဲတေၐာမ် အဘာဝေါ ဘဝတိ, ဣတ္ထံ သ ဤၑွရပုတြသျ သဒၖၑီကၖတး, သ တွနန္တကာလံ ယာဝဒ် ယာဇကသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa ArambhO jIvanasya zESazcaitESAm abhAvO bhavati, itthaM sa Izvaraputrasya sadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:3
11 अन्तरसन्दर्भाः  

tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|


aparaM ya uchchatamaM svargaM praviShTa etAdR^isha eko vyaktirarthata Ishvarasya putro yIshurasmAkaM mahAyAjako.asti, ato heto rvayaM dharmmapratij nAM dR^iDham AlambAmahai|


shAlamasya rAjA sarvvoparisthasyeshvarasya yAjakashcha san yo nR^ipatInAM mAraNAt pratyAgatam ibrAhImaM sAkShAtkR^ityAshiShaM gaditavAn,


yata Ishvara idaM sAkShyaM dattavAn, yathA, "tvaM maklIShedakaH shreNyAM yAjako.asi sadAtanaH|"


yasmai chebrAhIm sarvvadravyANAM dashamAMshaM dattavAn sa malkIShedak svanAmno.arthena prathamato dharmmarAjaH pashchAt shAlamasya rAjArthataH shAntirAjo bhavati|


kintvasau yadyapi teShAM vaMshAt notpannastathApIbrAhImo dashamAMshaM gR^ihItavAn pratij nAnAm adhikAriNam AshiShaM gaditavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्