Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অপৰম্ অস্মাকং তাদৃশমহাযাজকস্য প্ৰযোজনমাসীদ্ যঃ পৱিত্ৰো ঽহিংসকো নিষ্কলঙ্কঃ পাপিভ্যো ভিন্নঃ স্ৱৰ্গাদপ্যুচ্চীকৃতশ্চ স্যাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অপরম্ অস্মাকং তাদৃশমহাযাজকস্য প্রযোজনমাসীদ্ যঃ পৱিত্রো ঽহিংসকো নিষ্কলঙ্কঃ পাপিভ্যো ভিন্নঃ স্ৱর্গাদপ্যুচ্চীকৃতশ্চ স্যাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အပရမ် အသ္မာကံ တာဒၖၑမဟာယာဇကသျ ပြယောဇနမာသီဒ် ယး ပဝိတြော 'ဟိံသကော နိၐ္ကလင်္ကး ပါပိဘျော ဘိန္နး သွရ္ဂာဒပျုစ္စီကၖတၑ္စ သျာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:26
39 अन्तरसन्दर्भाः  

atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


tato dUto.akathayat pavitra AtmA tvAmAshrAyiShyati tathA sarvvashreShThasya shaktistavopari ChAyAM kariShyati tato hetostava garbbhAd yaH pavitrabAlako janiShyate sa Ishvaraputra iti khyAtiM prApsyati|


tataH sa tR^itIyavAraM jagAda kutaH? sa kiM karmma kR^itavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kevalaM tADayitvAmuM tyajAmi|


yogyapAtre AvAM svasvakarmmaNAM samuchitaphalaM prApnuvaH kintvanena kimapi nAparAddhaM|


tadaitA ghaTanA dR^iShTvA shatasenApatirIshvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuShya AsIt|


etatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrIShTasya na nyAyyA?


khrIShTenetthaM mR^itiyAtanA bhoktavyA tR^itIyadine cha shmashAnAdutthAtavya ncheti lipirasti;


itaH paraM yuShmAbhiH saha mama bahava AlApA na bhaviShyanti yataH kAraNAd etasya jagataH patirAgachChati kintu mayA saha tasya kopi sambandho nAsti|


matprerayitA pitA mAm ekAkinaM na tyajati sa mayA sArddhaM tiShThati yatohaM tadabhimataM karmma sadA karomi|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nA NgIkR^itya hatyAkAriNamekaM svebhyo dAtum ayAchadhvaM|


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


apara ncha yasmai yena cha kR^itsnaM vastu sR^iShTaM vidyate bahusantAnAnAM vibhavAyAnayanakAle teShAM paritrANAgrasarasya duHkhabhogena siddhIkaraNamapi tasyopayuktam abhavat|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


aparaM yasya sambandhe lokA vyavasthAM labdhavantastena levIyayAjakavargeNa yadi siddhiH samabhaviShyat tarhi hAroNasya shreNyA madhyAd yAjakaM na nirUpyeshvareNa malkIShedakaH shreNyA madhyAd aparasyaikasya yAjakasyotthApanaM kuta Avashyakam abhaviShyat?


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


niShkala NkanirmmalameShashAvakasyeva khrIShTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


yataH sa svargaM gatveshvarasya dakShiNe vidyate svargIyadUtAH shAsakA balAni cha tasya vashIbhUtA abhavan|


sa chAsmAkaM pApAnAM prAyashchittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyashchittaM|


aparaM so .asmAkaM pApAnyapaharttuM prAkAshataitad yUyaM jAnItha, pApa ncha tasmin na vidyate|


apara ncha philAdilphiyAsthasamite rdUtaM pratIdaM likha, yaH pavitraH satyamayashchAsti dAyUdaH ku njikAM dhArayati cha yena mochite .aparaH ko.api na ruNaddhi ruddhe chAparaH ko.api na mochayati sa eva bhAShate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्