Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tasya spaShTataram aparaM pramANamidaM yat malkIShedakaH sAdR^ishyavatApareNa tAdR^ishena yAjakenodetavyaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্য স্পষ্টতৰম্ অপৰং প্ৰমাণমিদং যৎ মল্কীষেদকঃ সাদৃশ্যৱতাপৰেণ তাদৃশেন যাজকেনোদেতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্য স্পষ্টতরম্ অপরং প্রমাণমিদং যৎ মল্কীষেদকঃ সাদৃশ্যৱতাপরেণ তাদৃশেন যাজকেনোদেতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသျ သ္ပၐ္ဋတရမ် အပရံ ပြမာဏမိဒံ ယတ် မလ္ကီၐေဒကး သာဒၖၑျဝတာပရေဏ တာဒၖၑေန ယာဇကေနောဒေတဝျံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasya spaSTataram aparaM pramANamidaM yat malkISEdakaH sAdRzyavatAparENa tAdRzEna yAjakEnOdEtavyaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:15
8 अन्तरसन्दर्भाः  

kintu tasya manasi mUlApraviShTatvAt sa ki nchitkAlamAtraM sthirastiShThati; pashchAta tatkathAkAraNAt kopi klestADanA vA chet jAyate, tarhi sa tatkShaNAd vighnameti|


tadvad anyagIte.apIdamuktaM, tvaM malkIShedakaH shreNyAM yAjako.asi sadAtanaH|


aparaM yasya sambandhe lokA vyavasthAM labdhavantastena levIyayAjakavargeNa yadi siddhiH samabhaviShyat tarhi hAroNasya shreNyA madhyAd yAjakaM na nirUpyeshvareNa malkIShedakaH shreNyA madhyAd aparasyaikasya yAjakasyotthApanaM kuta Avashyakam abhaviShyat?


vastutastu yaM vaMshamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMshe.asmAkaM prabhu rjanma gR^ihItavAn iti suspaShTaM|


yasya nirUpaNaM sharIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakShayajIvanayuktayA shaktyA bhavati|


aparaM tasya pitA mAtA vaMshasya nirNaya AyuSha Arambho jIvanasya sheShashchaiteShAm abhAvo bhavati, itthaM sa Ishvaraputrasya sadR^ishIkR^itaH, sa tvanantakAlaM yAvad yAjakastiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्