Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 vastutastu yaM vaMshamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMshe.asmAkaM prabhu rjanma gR^ihItavAn iti suspaShTaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৱস্তুতস্তু যং ৱংশমধি মূসা যাজকৎৱস্যৈকাং কথামপি ন কথিতৱান্ তস্মিন্ যিহূদাৱংশেঽস্মাকং প্ৰভু ৰ্জন্ম গৃহীতৱান্ ইতি সুস্পষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৱস্তুতস্তু যং ৱংশমধি মূসা যাজকৎৱস্যৈকাং কথামপি ন কথিতৱান্ তস্মিন্ যিহূদাৱংশেঽস্মাকং প্রভু র্জন্ম গৃহীতৱান্ ইতি সুস্পষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဝသ္တုတသ္တု ယံ ဝံၑမဓိ မူသာ ယာဇကတွသျဲကာံ ကထာမပိ န ကထိတဝါန် တသ္မိန် ယိဟူဒါဝံၑေ'သ္မာကံ ပြဘု ရ္ဇန္မ ဂၖဟီတဝါန် ဣတိ သုသ္ပၐ္ဋံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 vastutastu yaM vaMzamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMzE'smAkaM prabhu rjanma gRhItavAn iti suspaSTaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:14
22 अन्तरसन्दर्भाः  

sarvvAbhyo rAjadhAnIbhyo yihUdIyasya nIvR^itaH| he yIhUdIyadeshasye baitleham tvaM na chAvarA|isrAyelIyalokAn me yato yaH pAlayiShyati| tAdR^igeko mahArAjastvanmadhya udbhaviShyatI||


tvaM prabhormAtA, mama niveshane tvayA charaNAvarpitau, mamAdya saubhAgyametat|


nahashon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiShroNaH putraH, hiShroN perasaH putraH, peras yihUdAH putraH|


tau pR^iShTavantau he nAri kuto rodiShi? sAvadat lokA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|


asmAkaM sa prabhu ryIshuH khrIShTaH shArIrikasambandhena dAyUdo vaMshodbhavaH


ataeva he mAnuSha tvaM yAdR^igAchAriNo dUShayasi svayaM yadi tAdR^igAcharasi tarhi tvam IshvaradaNDAt palAyituM shakShyasIti kiM budhyase?


asmAkaM prabho ryIshoH khrIShTasya tAta Ishvaro dhanyo bhavatu; yataH sa khrIShTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


apara ncha tad vAkyaM yasyoddeshyaM so.apareNa vaMshena saMyuktA.asti tasya vaMshasya cha ko.api kadApi vedyAH karmma na kR^itavAn|


tasya spaShTataram aparaM pramANamidaM yat malkIShedakaH sAdR^ishyavatApareNa tAdR^ishena yAjakenodetavyaM,


maNDalIShu yuShmabhyameteShAM sAkShyadAnArthaM yIshurahaM svadUtaM preShitavAn, ahameva dAyUdo mUlaM vaMshashcha, ahaM tejomayaprabhAtIyatArAsvarUpaH|


kintu teShAM prAchInAnAm eko jano mAmavadat mA rodIH pashya yo yihUdAvaMshIyaH siMho dAyUdo mUlasvarUpashchAsti sa patrasya tasya saptamudrANA ncha mochanAya pramUtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्