Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 kintu yA bhUmi rgokShurakaNTakavR^ikShAn utpAdayati sA na grAhyA shApArhA cha sheShe tasyA dAho bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু যা ভূমি ৰ্গোক্ষুৰকণ্টকৱৃক্ষান্ উৎপাদযতি সা ন গ্ৰাহ্যা শাপাৰ্হা চ শেষে তস্যা দাহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু যা ভূমি র্গোক্ষুরকণ্টকৱৃক্ষান্ উৎপাদযতি সা ন গ্রাহ্যা শাপার্হা চ শেষে তস্যা দাহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ယာ ဘူမိ ရ္ဂောက္ၐုရကဏ္ဋကဝၖက္ၐာန် ဥတ္ပာဒယတိ သာ န ဂြာဟျာ ၑာပါရှာ စ ၑေၐေ တသျာ ဒါဟော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:8
26 अन्तरसन्दर्भाः  

pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kR^itto madhye.agniM nikShepsyate|


aparaM ye ye pAdapA adhamaphalAni janayanti, te kR^ittA vahnau kShipyante|


adyArabhya kopi mAnavastvattaH phalaM na bhu njIta; imAM kathAM tasya shiShyAH shushruvuH|


tataH pitaraH pUrvvavAkyaM smaran yIshuM babhAShaM, he guro pashyatu ya uDumbaraviTapI bhavatA shaptaH sa shuShko babhUva|


yaH kashchin mayi na tiShThati sa shuShkashAkheva bahi rnikShipyate lokAshcha tA AhR^itya vahnau nikShipya dAhayanti|


kintu vichArasya bhayAnakA pratIkShA ripunAshakAnalasya tApashchAvashiShyate|


yataH sa eShauH pashchAd AshIrvvAdAdhikArI bhavitum ichChannapi nAnugR^ihIta iti yUyaM jAnItha, sa chAshrupAtena matyantaraM prArthayamAno.api tadupAyaM na lebhe|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्