Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 ya ekakR^itvo dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmano.aMshino jAtA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 য এককৃৎৱো দীপ্তিমযা ভূৎৱা স্ৱৰ্গীযৱৰৰসম্ আস্ৱদিতৱন্তঃ পৱিত্ৰস্যাত্মনোঽংশিনো জাতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 য এককৃৎৱো দীপ্তিমযা ভূৎৱা স্ৱর্গীযৱররসম্ আস্ৱদিতৱন্তঃ পৱিত্রস্যাত্মনোঽংশিনো জাতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယ ဧကကၖတွော ဒီပ္တိမယာ ဘူတွာ သွရ္ဂီယဝရရသမ် အာသွဒိတဝန္တး ပဝိတြသျာတ္မနော'ံၑိနော ဇာတာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:4
38 अन्तरसन्दर्भाः  

tataste tat sthAnaM pravishya nivasanti, tena tasya manujasya sheShadashA pUrvvadashAtotIvAshubhA bhavati, eteShAM duShTavaMshyAnAmapi tathaiva ghaTiShyate|


yuyaM medinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kena prakAreNa svAduyuktaM bhaviShyati? tat kasyApi kAryyasyAyogyatvAt kevalaM bahiH prakSheptuM narANAM padatalena dalayitu ncha yogyaM bhavati|


yaH kashchin mayi na tiShThati sa shuShkashAkheva bahi rnikShipyate lokAshcha tA AhR^itya vahnau nikShipya dAhayanti|


tadA yohan pratyavochad IshvareNa na datte kopi manujaH kimapi prAptuM na shaknoti|


tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


tadA yIshuravadad ahaM yuShmAnatiyathArthaM vadAmi mUsA yuShmAbhyaM svargIyaM bhakShyaM nAdAt kintu mama pitA yuShmAbhyaM svargIyaM paramaM bhakShyaM dadAti|


tataH pitareNa sArddham AgatAstvakChedino vishvAsino lokA anyadeshIyebhyaH pavitra Atmani datte sati


ataH prabhA yIshukhrIShTe pratyayakAriNo ye vayam asmabhyam Ishvaro yad dattavAn tat tebhyo lokebhyopi dattavAn tataH kohaM? kimaham IshvaraM vArayituM shaknomi?


antaryyAmIshvaro yathAsmabhyaM tathA bhinnadeshIyebhyaH pavitramAtmAnaM pradAya vishvAsena teShAm antaHkaraNAni pavitrANi kR^itvA


kintu pitarastaM pratyavadat tava mudrAstvayA vinashyantu yata Ishvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;


yato yuShmAkaM mama cha vishvAsena vayam ubhaye yathA shAntiyuktA bhavAma iti kAraNAd


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


ahaM yuShmattaH kathAmekAM jij nAse yUyam AtmAnaM kenAlabhadhvaM? vyavasthApAlanena kiM vA vishvAsavAkyasya shravaNena?


yo yuShmabhyam AtmAnaM dattavAn yuShmanmadhya AshcharyyANi karmmANi cha sAdhitavAn sa kiM vyavasthApAlanena vishvAsavAkyasya shravaNena vA tat kR^itavAn?


yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto.adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya


yUyam anugrahAd vishvAsena paritrANaM prAptAH, tachcha yuShmanmUlakaM nahi kintvIshvarasyaiva dAnaM,


tadvArA khrIShTena bhinnajAtIyA anyaiH sArddham ekAdhikArA ekasharIrA ekasyAH pratij nAyA aMshinashcha bhaviShyantIti|


kintu khrIShTasya dAnaparimANAnusArAd asmAkam ekaikasmai visheSho varo.adAyi|


prAchInagaNahastArpaNasahitena bhaviShyadvAkyena yaddAnaM tubhyaM vishrANitaM tavAntaHsthe tasmin dAne shithilamanA mA bhava|


tathA kR^ite yadIshvaraH satyamatasya j nAnArthaM tebhyo manaHparivarttanarUpaM varaM dadyAt,


kAMsyakAraH sikandaro mama bahvaniShTaM kR^itavAn prabhustasya karmmaNAM samuchitaphalaM dadAtu|


he bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA ekato nindAkleshaiH kautukIkR^itA abhavata,


aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|


kashchid yadi svabhrAtaram amR^ityujanakaM pApaM kurvvantaM pashyati tarhi sa prArthanAM karotu teneshvarastasmai jIvanaM dAsyati, arthato mR^ityujanakaM pApaM yena nAkAritasmai| kintu mR^ityujanakam ekaM pApam Aste tadadhi tena prArthanA kriyatAmityahaM na vadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्