Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yadyapi putro.abhavat tathApi yairaklishyata tairAj nAgrahaNam ashikShata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यद्यपि पुत्रोऽभवत् तथापि यैरक्लिश्यत तैराज्ञाग्रहणम् अशिक्षत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যদ্যপি পুত্ৰোঽভৱৎ তথাপি যৈৰক্লিশ্যত তৈৰাজ্ঞাগ্ৰহণম্ অশিক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যদ্যপি পুত্রোঽভৱৎ তথাপি যৈরক্লিশ্যত তৈরাজ্ঞাগ্রহণম্ অশিক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယဒျပိ ပုတြော'ဘဝတ် တထာပိ ယဲရက္လိၑျတ တဲရာဇ္ဉာဂြဟဏမ် အၑိက္ၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yadyapi putrO'bhavat tathApi yairaklizyata tairAjnjAgrahaNam azikSata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:8
13 अन्तरसन्दर्भाः  

tadAnIM yIshuH pratyavochat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so.anvamanyata|


kashchijjano mama prANAn hantuM na shaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItu ncha mama shaktirAste bhAramimaM svapituH sakAshAt prAptoham|


ahaM yathA piturAj nA gR^ihItvA tasya premabhAjanaM tiShThAmi tathaiva yUyamapi yadi mamAj nA guhlItha tarhi mama premabhAjanAni sthAsyatha|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


nijAbhimataM sAdhayituM na hi kintu prerayiturabhimataM sAdhayituM svargAd Agatosmi|


itthaM naramUrttim Ashritya namratAM svIkR^itya mR^ityorarthataH krushIyamR^ityoreva bhogAyAj nAgrAhI babhUva|


sa etasmin sheShakAle nijaputreNAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kR^itavAn tenaiva cha sarvvajaganti sR^iShTavAn|


yato dUtAnAM madhye kadAchidIshvareNedaM ka uktaH? yathA, "madIyatanayo .asi tvam adyaiva janito mayA|" punashcha "ahaM tasya pitA bhaviShyAmi sa cha mama putro bhaviShyati|"


kintu putramuddishya tenoktaM, yathA, "he Ishvara sadA sthAyi tava siMhAsanaM bhavet| yAthArthyasya bhaveddaNDo rAjadaNDastvadIyakaH|


vayaM tu yadi vishvAsasyotsAhaM shlAghana ncha sheShaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्