Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 evamprakAreNa khrIShTo.api mahAyAjakatvaM grahItuM svIyagauravaM svayaM na kR^itavAn, kintu "madIyatanayo.asi tvam adyaiva janito mayeti" vAchaM yastaM bhAShitavAn sa eva tasya gauravaM kR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एवम्प्रकारेण ख्रीष्टोऽपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयोऽसि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এৱম্প্ৰকাৰেণ খ্ৰীষ্টোঽপি মহাযাজকৎৱং গ্ৰহীতুং স্ৱীযগৌৰৱং স্ৱযং ন কৃতৱান্, কিন্তু "মদীযতনযোঽসি ৎৱম্ অদ্যৈৱ জনিতো মযেতি" ৱাচং যস্তং ভাষিতৱান্ স এৱ তস্য গৌৰৱং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এৱম্প্রকারেণ খ্রীষ্টোঽপি মহাযাজকৎৱং গ্রহীতুং স্ৱীযগৌরৱং স্ৱযং ন কৃতৱান্, কিন্তু "মদীযতনযোঽসি ৎৱম্ অদ্যৈৱ জনিতো মযেতি" ৱাচং যস্তং ভাষিতৱান্ স এৱ তস্য গৌরৱং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧဝမ္ပြကာရေဏ ခြီၐ္ဋော'ပိ မဟာယာဇကတွံ ဂြဟီတုံ သွီယဂေါ်ရဝံ သွယံ န ကၖတဝါန်, ကိန္တု "မဒီယတနယော'သိ တွမ် အဒျဲဝ ဇနိတော မယေတိ" ဝါစံ ယသ္တံ ဘာၐိတဝါန် သ ဧဝ တသျ ဂေါ်ရဝံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EvamprakArENa khrISTO'pi mahAyAjakatvaM grahItuM svIyagauravaM svayaM na kRtavAn, kintu "madIyatanayO'si tvam adyaiva janitO mayEti" vAcaM yastaM bhASitavAn sa Eva tasya gauravaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:5
12 अन्तरसन्दर्भाः  

Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


yIshuH pratyavochad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IshvaraM bhAShadhve saeva mAM sammanute|


idaM yadvachanaM dvitIyagIte likhitamAste tad yIshorutthAnena teShAM santAnA ye vayam asmAkaM sannidhau tena pratyakShI kR^itaM, yuShmAn imaM susaMvAdaM j nApayAmi|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


purA ya Ishvaro bhaviShyadvAdibhiH pitR^ilokebhyo nAnAsamaye nAnAprakAraM kathitavAn


yato dUtAnAM madhye kadAchidIshvareNedaM ka uktaH? yathA, "madIyatanayo .asi tvam adyaiva janito mayA|" punashcha "ahaM tasya pitA bhaviShyAmi sa cha mama putro bhaviShyati|"


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


tasmAt sa malkIShedakaH shreNIbhukto mahAyAjaka IshvareNAkhyAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्