Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স চাজ্ঞানাং ভ্ৰান্তানাঞ্চ লোকানাং দুঃখেন দুঃখী ভৱিতুং শক্নোতি, যতো হেতোঃ স স্ৱযমপি দৌৰ্ব্বল্যৱেষ্টিতো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স চাজ্ঞানাং ভ্রান্তানাঞ্চ লোকানাং দুঃখেন দুঃখী ভৱিতুং শক্নোতি, যতো হেতোঃ স স্ৱযমপি দৌর্ব্বল্যৱেষ্টিতো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ စာဇ္ဉာနာံ ဘြာန္တာနာဉ္စ လောကာနာံ ဒုးခေန ဒုးခီ ဘဝိတုံ ၑက္နောတိ, ယတော ဟေတေား သ သွယမပိ ဒေါ်ရ္ဗ္ဗလျဝေၐ္ဋိတော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:2
24 अन्तरसन्दर्भाः  

kintu tava vishvAsasya lopo yathA na bhavati etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttite cha bhrAtR^iNAM manAMsi sthirIkuru|


tamadhyahaM shlAghiShye mAmadhi nAnyena kenachid viShayeNa shlAghiShye kevalaM svadaurbbalyena shlAghiShye|


pUrvvamahaM kalevarasya daurbbalyena yuShmAn susaMvAdam aj nApayamiti yUyaM jAnItha|


yataste svamanomAyAm AcharantyAntarikAj nAnAt mAnasikakAThinyAchcha timirAvR^itabuddhaya IshvarIyajIvanasya bagIrbhUtAshcha bhavanti,


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


yathA cha durbbalasya sandhisthAnaM na bhajyeta svasthaM tiShThet tathA svacharaNArthaM saralaM mArgaM nirmmAta|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


yataH sa svayaM parIkShAM gatvA yaM duHkhabhogam avagatastena parIkShAkrAntAn upakarttuM shaknoti|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


yato vyavasthayA ye mahAyAjakA nirUpyante te daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM shapathayuktena vAkyena yo mahAyAjako nirUpitaH so .anantakAlArthaM siddhaH putra eva|


kintu dvitIyaM koShThaM prativarSham ekakR^itva ekAkinA mahAyAjakena pravishyate kintvAtmanimittaM lokAnAm aj nAnakR^itapApAnA ncha nimittam utsarjjanIyaM rudhiram anAdAya tena na pravishyate|


he bhrAtaraH, yuShmAkaM kasmiMshchit satyamatAd bhraShTe yadi kashchit taM parAvarttayati


yataH pUrvvaM yUyaM bhramaNakArimeShA ivAdhvaM kintvadhunA yuShmAkam AtmanAM pAlakasyAdhyakShasya cha samIpaM pratyAvarttitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्