Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuShmAbhi rdurgamyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকৰ্ণৈ ৰ্যুষ্মাভি ৰ্দুৰ্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকর্ণৈ র্যুষ্মাভি র্দুর্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တမဓျသ္မာကံ ဗဟုကထား ကထယိတဝျား ကိန္တု တား သ္တဗ္ဓကရ္ဏဲ ရျုၐ္မာဘိ ရ္ဒုရ္ဂများ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:11
12 अन्तरसन्दर्भाः  

yadetAni vachanAni yishayiyabhaviShyadvAdinA proktAni teShu tAni phalanti|


tadA sa kathitavAn tarhi yUyam adhunApi kuto bodvvuM na shaknutha?


tadA sa tAvuvAcha, he abodhau he bhaviShyadvAdibhiruktavAkyaM pratyetuM vilambamAnau;


yuShmabhyaM kathayituM mamAnekAH kathA Asate, tAH kathA idAnIM yUyaM soDhuM na shaknutha;


vAkyamidaM tasya parIkShArtham avAdIt kintu yat kariShyati tat svayam ajAnAt|


te mAnuShA yathA netraiH paripashyanti naiva hi| karNaiH ryathA na shR^iNvanti budhyante na cha mAnasaiH| vyAvarttayatsu chittAni kAle kutrApi teShu vai| mattaste manujAH svasthA yathA naiva bhavanti cha| tathA teShAM manuShyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAshcha jAtAshcha mudritA dR^ishaH||


tasmAt sa malkIShedakaH shreNIbhukto mahAyAjaka IshvareNAkhyAtaH|


yato yUyaM yadyapi samayasya dIrghatvAt shikShakA bhavitum ashakShyata tathApIshvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi shikShAprApti ryuShmAkaM punarAvashyakA bhavati, tathA kaThinadravye nahi kintu dugdhe yuShmAkaM prayojanam Aste|


svakIyasarvvapatreShu chaitAnyadhi prastutya tadeva gadati| teShu patreShu katipayAni durUhyANi vAkyAni vidyante ye cha lokA aj nAnAshcha nchalAshcha te nijavinAshArtham anyashAstrIyavachanAnIva tAnyapi vikArayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्