Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 ata Ishvarasya prajAbhiH karttavya eko vishrAmastiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अत ईश्वरस्य प्रजाभिः कर्त्तव्य एको विश्रामस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অত ঈশ্ৱৰস্য প্ৰজাভিঃ কৰ্ত্তৱ্য একো ৱিশ্ৰামস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অত ঈশ্ৱরস্য প্রজাভিঃ কর্ত্তৱ্য একো ৱিশ্রামস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတ ဤၑွရသျ ပြဇာဘိး ကရ္တ္တဝျ ဧကော ဝိၑြာမသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ata Izvarasya prajAbhiH karttavya EkO vizrAmastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:9
17 अन्तरसन्दर्भाः  

yatastasyA garbhaH pavitrAdAtmano.abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


yataH sa kShaNikAt pApajasukhabhogAd Ishvarasya prajAbhiH sArddhaM duHkhabhogaM vavre|


iti hetorahaM kopAt shapathaM kR^itavAn imaM| prevekShyate janairetai rna vishrAmasthalaM mama||"


aparaM tadvishrAmaprApteH pratij nA yadi tiShThati tarhyasmAkaM kashchit chet tasyAH phalena va nchito bhavet vayam etasmAd bibhImaH|


aparam Ishvaro yadvat svakR^itakarmmabhyo vishashrAma tadvat tasya vishrAmasthAnaM praviShTo jano.api svakR^itakarmmabhyo vishrAmyati|


tad vishrAmasthAnaM vishvAsibhirasmAbhiH pravishyate yatastenoktaM, "ahaM kopAt shapathaM kR^itavAn imaM, pravekShyate janairetai rna vishrAmasthalaM mama|" kintu tasya karmmANi jagataH sR^iShTikAlAt samAptAni santi|


aparaM yihoshUyo yadi tAn vyashrAmayiShyat tarhi tataH param aparasya dinasya vAg IshvareNa nAkathayiShyata|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Ishvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


aparaM svargAt mayA saha sambhAShamANa eko ravo mayAshrAvi tenoktaM tvaM likha, idAnImArabhya ye prabhau mriyante te mR^itA dhanyA iti; AtmA bhAShate satyaM svashramebhyastai rvirAmaH prAptavyaH teShAM karmmANi cha tAn anugachChanti|


teShAM netrebhyashchAshrUNi sarvvANIshvareNa pramArkShyante mR^ityurapi puna rna bhaviShyati shokavilApakleshA api puna rna bhaviShyanti, yataH prathamAni sarvvANi vyatItini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्