Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 aparaM ya uchchatamaM svargaM praviShTa etAdR^isha eko vyaktirarthata Ishvarasya putro yIshurasmAkaM mahAyAjako.asti, ato heto rvayaM dharmmapratij nAM dR^iDham AlambAmahai|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং য উচ্চতমং স্ৱৰ্গং প্ৰৱিষ্ট এতাদৃশ একো ৱ্যক্তিৰৰ্থত ঈশ্ৱৰস্য পুত্ৰো যীশুৰস্মাকং মহাযাজকোঽস্তি, অতো হেতো ৰ্ৱযং ধৰ্ম্মপ্ৰতিজ্ঞাং দৃঢম্ আলম্বামহৈ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং য উচ্চতমং স্ৱর্গং প্রৱিষ্ট এতাদৃশ একো ৱ্যক্তিরর্থত ঈশ্ৱরস্য পুত্রো যীশুরস্মাকং মহাযাজকোঽস্তি, অতো হেতো র্ৱযং ধর্ম্মপ্রতিজ্ঞাং দৃঢম্ আলম্বামহৈ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ ယ ဥစ္စတမံ သွရ္ဂံ ပြဝိၐ္ဋ ဧတာဒၖၑ ဧကော ဝျက္တိရရ္ထတ ဤၑွရသျ ပုတြော ယီၑုရသ္မာကံ မဟာယာဇကော'သ္တိ, အတော ဟေတော ရွယံ ဓရ္မ္မပြတိဇ္ဉာံ ဒၖဎမ် အာလမ္ဗာမဟဲ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:14
31 अन्तरसन्दर्भाः  

tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|


atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


AshiShaM vadanneva cha tebhyaH pR^ithag bhUtvA svargAya nIto.abhavat|


he gAlIlIyalokA yUyaM kimarthaM gagaNaM prati nirIkShya daNDAyamAnAstiShThatha? yuShmAkaM samIpAt svargaM nIto yo yIshustaM yUyaM yathA svargam Arohantam adarsham tathA sa punashchAgamiShyati|


kintu jagataH sR^iShTimArabhya Ishvaro nijapavitrabhaviShyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveShAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH|


aparaM tebhyo daNDadAnAj nA vA kena kariShyate? yo.asmannimittaM prANAn tyaktavAn kevalaM tanna kintu mR^itagaNamadhyAd utthitavAn, api cheshvarasya dakShiNe pArshve tiShThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrIShTaH kiM tena?


itashchaturdashavatsarebhyaH pUrvvaM mayA parichita eko janastR^itIyaM svargamanIyata, sa sasharIreNa niHsharIreNa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIshvaro jAnAti|


yata etasmAd upakArakaraNAd yuShmAkaM parIkShitatvaM buddhvA bahubhiH khrIShTasusaMvAdA NgIkaraNe yuShmAkam Aj nAgrAhitvAt tadbhAgitve cha tAn aparAMshcha prati yuShmAkaM dAtR^itvAd Ishvarasya dhanyavAdaH kAriShyate,


yashchAvatIrNavAn sa eva svargANAm uparyyuparyyArUDhavAn yataH sarvvANi tena pUrayitavyAni|


kintu putramuddishya tenoktaM, yathA, "he Ishvara sadA sthAyi tava siMhAsanaM bhavet| yAthArthyasya bhaveddaNDo rAjadaNDastvadIyakaH|


kintvasau pApanAshakam ekaM baliM datvAnantakAlArtham Ishvarasya dakShiNa upavishya


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad ashrAvi tasmin manAMsi nidhAtavyAni|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


tatraivAsmAkam agrasaro yIshuH pravishya malkIShedakaH shreNyAM nityasthAyI yAjako.abhavat|


svamanobhirIshvarasya putraM punaH krushe ghnanti lajjAspadaM kurvvate cha tarhi manaHparAvarttanAya punastAn navInIkarttuM ko.api na shaknoti|


aparaM tasya pitA mAtA vaMshasya nirNaya AyuSha Arambho jIvanasya sheShashchaiteShAm abhAvo bhavati, itthaM sa Ishvaraputrasya sadR^ishIkR^itaH, sa tvanantakAlaM yAvad yAjakastiShThati|


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


ChAgAnAM govatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakR^itva eva mahApavitrasthAnaM pravishyAnantakAlikAM muktiM prAptavAn|


yataH khrIShTaH satyapavitrasthAnasya dR^iShTAntarUpaM hastakR^itaM pavitrasthAnaM na praviShTavAn kintvasmannimittam idAnIm Ishvarasya sAkShAd upasthAtuM svargameva praviShTaH|


yataH sa svargaM gatveshvarasya dakShiNe vidyate svargIyadUtAH shAsakA balAni cha tasya vashIbhUtA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्