इब्रानियों 4:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script12 Ishvarasya vAdo.amaraH prabhAvavishiShTashcha sarvvasmAd dvidhArakha NgAdapi tIkShNaH, aparaM prANAtmano rgranthimajjayoshcha paribhedAya vichChedakArI manasashcha sa NkalpAnAm abhipretAnA ncha vichArakaH| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 ঈশ্ৱৰস্য ৱাদোঽমৰঃ প্ৰভাৱৱিশিষ্টশ্চ সৰ্ৱ্ৱস্মাদ্ দ্ৱিধাৰখঙ্গাদপি তীক্ষ্ণঃ, অপৰং প্ৰাণাত্মনো ৰ্গ্ৰন্থিমজ্জযোশ্চ পৰিভেদায ৱিচ্ছেদকাৰী মনসশ্চ সঙ্কল্পানাম্ অভিপ্ৰেতানাঞ্চ ৱিচাৰকঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 ঈশ্ৱরস্য ৱাদোঽমরঃ প্রভাৱৱিশিষ্টশ্চ সর্ৱ্ৱস্মাদ্ দ্ৱিধারখঙ্গাদপি তীক্ষ্ণঃ, অপরং প্রাণাত্মনো র্গ্রন্থিমজ্জযোশ্চ পরিভেদায ৱিচ্ছেদকারী মনসশ্চ সঙ্কল্পানাম্ অভিপ্রেতানাঞ্চ ৱিচারকঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ဤၑွရသျ ဝါဒေါ'မရး ပြဘာဝဝိၑိၐ္ဋၑ္စ သရွွသ္မာဒ် ဒွိဓာရခင်္ဂါဒပိ တီက္ၐ္ဏး, အပရံ ပြာဏာတ္မနော ရ္ဂြန္ထိမဇ္ဇယောၑ္စ ပရိဘေဒါယ ဝိစ္ဆေဒကာရီ မနသၑ္စ သင်္ကလ္ပာနာမ် အဘိပြေတာနာဉ္စ ဝိစာရကး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH| अध्यायं द्रष्टव्यम् |
yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|
anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|