Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 ato hetoH pavitreNAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMshrotumichChatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অতো হেতোঃ পৱিত্ৰেণাত্মনা যদ্ৱৎ কথিতং, তদ্ৱৎ, "অদ্য যূযং কথাং তস্য যদি সংশ্ৰোতুমিচ্ছথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অতো হেতোঃ পৱিত্রেণাত্মনা যদ্ৱৎ কথিতং, তদ্ৱৎ, "অদ্য যূযং কথাং তস্য যদি সংশ্রোতুমিচ্ছথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အတော ဟေတေား ပဝိတြေဏာတ္မနာ ယဒွတ် ကထိတံ, တဒွတ်, "အဒျ ယူယံ ကထာံ တသျ ယဒိ သံၑြောတုမိစ္ဆထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:7
27 अन्तरसन्दर्भाः  

etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


tadA sa uktavAn, tarhi dAyUd katham AtmAdhiShThAnena taM prabhuM vadati ?


svayaM dAyUd pavitrasyAtmana AveshenedaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshv upAvisha|"


apara ncha etad gR^ihIya meShebhyo bhinnA api meShA mama santi te sakalA AnayitavyAH; te mama shabdaM shroShyanti tata eko vraja eko rakShako bhaviShyati|


mama meShA mama shabdaM shR^iNvanti tAnahaM jAnAmi te cha mama pashchAd gachChanti|


dauvArikastasmai dvAraM mochayati meShagaNashcha tasya vAkyaM shR^iNoti sa nijAn meShAn svasvanAmnAhUya bahiH kR^itvA nayati|


ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|


he bhrAtR^igaNa yIshudhAriNAM lokAnAM pathadarshako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakShIbhavanasyAvashyakatvam AsIt|


etatkAraNAt teShAM parasparam anaikyAt sarvve chalitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yishayiyasya bhaviShyadvaktu rvadanAd asmAkaM pitR^ipuruShebhya etAM kathAM bhadraM kathayAmAsa, yathA,


etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


adya yUyaM kathAM tasya yadi saMshrotumichChatha, tarhyAj nAla NghanasthAne yuShmAbhistu kR^itaM yathA, tathA mA kurutedAnIM kaThinAni manAMsi va iti tena yaduktaM,


iti hetoH sa punaradyanAmakaM dinaM nirUpya dIrghakAle gate.api pUrvvoktAM vAchaM dAyUdA kathayati, yathA, "adya yUyaM kathAM tasya yadi saMshrotumichChatha, tarhi mA kurutedAnIM kaThinAni manAMsi vaH|"


ityanena pavitra AtmA yat j nApayati tadidaM tat prathamaM dUShyaM yAvat tiShThati tAvat mahApavitrasthAnagAmI panthA aprakAshitastiShThati|


yato bhaviShyadvAkyaM purA mAnuShANAm ichChAto notpannaM kintvIshvarasya pavitralokAH pavitreNAtmanA pravarttitAH santo vAkyam abhAShanta|


pashyAhaM dvAri tiShThan tad Ahanmi yadi kashchit mama ravaM shrutvA dvAraM mochayati tarhyahaM tasya sannidhiM pravishya tena sArddhaM bhokShye so .api mayA sArddhaM bhokShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्