Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু যাৱদ্ অদ্যনামা সমযো ৱিদ্যতে তাৱদ্ যুষ্মন্মধ্যে কোঽপি পাপস্য ৱঞ্চনযা যৎ কঠোৰীকৃতো ন ভৱেৎ তদৰ্থং প্ৰতিদিনং পৰস্পৰম্ উপদিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু যাৱদ্ অদ্যনামা সমযো ৱিদ্যতে তাৱদ্ যুষ্মন্মধ্যে কোঽপি পাপস্য ৱঞ্চনযা যৎ কঠোরীকৃতো ন ভৱেৎ তদর্থং প্রতিদিনং পরস্পরম্ উপদিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ယာဝဒ် အဒျနာမာ သမယော ဝိဒျတေ တာဝဒ် ယုၐ္မန္မဓျေ ကော'ပိ ပါပသျ ဝဉ္စနယာ ယတ် ကဌောရီကၖတော န ဘဝေတ် တဒရ္ထံ ပြတိဒိနံ ပရသ္ပရမ် ဥပဒိၑတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyE kO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaM pratidinaM parasparam upadizata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:13
13 अन्तरसन्दर्भाः  

tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,


yataH pApaM ChidraM prApya vyavasthitAdeshena mAM va nchayitvA tena mAm ahan|


tasmAt pUrvvakAlikAchArakArI yaH purAtanapuruSho mAyAbhilAShai rnashyati taM tyaktvA yuShmAbhi rmAnasikabhAvo nUtanIkarttavyaH,


apara ncha yadvat pitA svabAlakAn tadvad vayaM yuShmAkam ekaikaM janam upadiShTavantaH sAntvitavantashcha,


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


kintu yaH kashchit svIyamanovA nChayAkR^iShyate lobhyate cha tasyaiva parIkShA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्