Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং লক্ষণৈৰদ্ভুতকৰ্ম্মভি ৰ্ৱিৱিধশক্তিপ্ৰকাশেন নিজেচ্ছাতঃ পৱিত্ৰস্যাত্মনো ৱিভাগেন চ যদ্ ঈশ্ৱৰেণ প্ৰমাণীকৃতম্ অভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং লক্ষণৈরদ্ভুতকর্ম্মভি র্ৱিৱিধশক্তিপ্রকাশেন নিজেচ্ছাতঃ পৱিত্রস্যাত্মনো ৱিভাগেন চ যদ্ ঈশ্ৱরেণ প্রমাণীকৃতম্ অভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ လက္ၐဏဲရဒ္ဘုတကရ္မ္မဘိ ရွိဝိဓၑက္တိပြကာၑေန နိဇေစ္ဆာတး ပဝိတြသျာတ္မနော ဝိဘာဂေန စ ယဒ် ဤၑွရေဏ ပြမာဏီကၖတမ် အဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:4
18 अन्तरसन्दर्भाः  

tataste prasthAya sarvvatra susaMvAdIyakathAM prachArayitumArebhire prabhustu teShAM sahAyaH san prakAshitAshcharyyakriyAbhistAM kathAM pramANavatIM chakAra| iti|


itthaM tasya sukhyAtishchaturdisho vyAptA tadA herod rAjA tannishamya kathitavAn, yohan majjakaH shmashAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAshante|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


tadA yIshurakathayad AshcharyyaM karmma chitraM chihnaM cha na dR^iShTA yUyaM na pratyeShyatha|


ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


etasmin vayamapi sAkShiNa Asmahe, tat kevalaM nahi, Ishvara Aj nAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkShyasti|


yIshunA khrIShTena svasya nimittaM putratvapade.asmAn svakIyAnugrahasya mahattvasya prashaMsArthaM pUrvvaM niyuktavAn|


svargapR^ithivyo ryadyad vidyate tatsarvvaM sa khrIShTe saMgrahIShyatIti hitaiShiNA


kintu khrIShTasya dAnaparimANAnusArAd asmAkam ekaikasmai visheSho varo.adAyi|


ya ekakR^itvo dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmano.aMshino jAtA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्