Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tarhyasmAbhistAdR^ishaM mahAparitrANam avaj nAya kathaM rakShA prApsyate, yat prathamataH prabhunA proktaM tato.asmAn yAvat tasya shrotR^ibhiH sthirIkR^itaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তৰ্হ্যস্মাভিস্তাদৃশং মহাপৰিত্ৰাণম্ অৱজ্ঞায কথং ৰক্ষা প্ৰাপ্স্যতে, যৎ প্ৰথমতঃ প্ৰভুনা প্ৰোক্তং ততোঽস্মান্ যাৱৎ তস্য শ্ৰোতৃভিঃ স্থিৰীকৃতং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তর্হ্যস্মাভিস্তাদৃশং মহাপরিত্রাণম্ অৱজ্ঞায কথং রক্ষা প্রাপ্স্যতে, যৎ প্রথমতঃ প্রভুনা প্রোক্তং ততোঽস্মান্ যাৱৎ তস্য শ্রোতৃভিঃ স্থিরীকৃতং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တရှျသ္မာဘိသ္တာဒၖၑံ မဟာပရိတြာဏမ် အဝဇ္ဉာယ ကထံ ရက္ၐာ ပြာပ္သျတေ, ယတ် ပြထမတး ပြဘုနာ ပြောက္တံ တတော'သ္မာန် ယာဝတ် တသျ ၑြောတၖဘိး သ္ထိရီကၖတံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:3
42 अन्तरसन्दर्भाः  

re bhujagAH kR^iShNabhujagavaMshAH, yUyaM kathaM narakadaNDAd rakShiShyadhve|


anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


anantaraM yohani bandhanAlaye baddhe sati yIshu rgAlIlpradeshamAgatya IshvararAjyasya susaMvAdaM prachArayan kathayAmAsa,


tadanusArato.anyepi bahavastadvR^ittAntaM rachayituM pravR^ittAH|


vipakShajanahastebhyo yathA mochyAmahe vayaM| yAvajjIva ncha dharmmeNa sAralyena cha nirbhayAH|


sa paprachCha kA ghaTanAH? tadA tau vaktumArebhAte yIshunAmA yo nAsaratIyo bhaviShyadvAdI Ishvarasya mAnuShANA ncha sAkShAt vAkye karmmaNi cha shaktimAnAsIt


yUyaM prathamamArabhya mayA sArddhaM tiShThatha tasmAddheto ryUyamapi pramANaM dAsyatha|


tAvanti dinAni ye mAnavA asmAbhiH sArddhaM tiShThanti teShAm ekena janenAsmAbhiH sArddhaM yIshorutthAne sAkShiNA bhavitavyaM|


ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na shaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdR^ishaM kimapi nAma nAsti|


tannimittam anyadeshinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAshayAmi|


ataeva he mAnuSha tvaM yAdR^igAchAriNo dUShayasi svayaM yadi tAdR^igAcharasi tarhi tvam IshvaradaNDAt palAyituM shakShyasIti kiM budhyase?


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


shAnti rnirvvinghatva ncha vidyata iti yadA mAnavA vadiShyanti tadA prasavavedanA yadvad garbbhinIm upatiShThati tadvad akasmAd vinAshastAn upasthAsyati tairuddhAro na lapsyate|


pApinaH paritrAtuM khrIShTo yIshu rjagati samavatIrNo.abhavat, eShA kathA vishvAsanIyA sarvvai grahaNIyA cha|


yato hetostrANAjanaka IshvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn


purA ya Ishvaro bhaviShyadvAdibhiH pitR^ilokebhyo nAnAsamaye nAnAprakAraM kathitavAn


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


sa etasmin sheShakAle nijaputreNAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kR^itavAn tenaiva cha sarvvajaganti sR^iShTavAn|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yato hetoH pR^ithivIsthitaH sa vaktA yairavaj nAtastai ryadi rakShA nAprApi tarhi svargIyavaktuH parA NmukhIbhUyAsmAbhiH kathaM rakShA prApsyate?


aparaM tadvishrAmaprApteH pratij nA yadi tiShThati tarhyasmAkaM kashchit chet tasyAH phalena va nchito bhavet vayam etasmAd bibhImaH|


ato vayaM tad vishrAmasthAnaM praveShTuM yatAmahai, tadavishvAsodAharaNena ko.api na patatu|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


Adito ya AsId yasya vAg asmAbhirashrAvi ya ncha vayaM svanetrai rdR^iShTavanto ya ncha vIkShitavantaH svakaraiH spR^iShTavantashcha taM jIvanavAdaM vayaM j nApayAmaH|


kintu he priyatamAH, asmAkaM prabho ryIshukhrIShTasya preritai ryad vAkyaM pUrvvaM yuShmabhyaM kathitaM tat smarata,


uchchaiHsvarairidaM kathayanti cha, siMhAsanopaviShTasya parameshasya naH stavaH|stavashcha meShavatsasya sambhUyAt trANakAraNAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्