Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yato heto dUtaiH kathitaM vAkyaM yadyamogham abhavad yadi cha talla NghanakAriNe tasyAgrAhakAya cha sarvvasmai samuchitaM daNDam adIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকাৰিণে তস্যাগ্ৰাহকায চ সৰ্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকারিণে তস্যাগ্রাহকায চ সর্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ဟေတော ဒူတဲး ကထိတံ ဝါကျံ ယဒျမောဃမ် အဘဝဒ် ယဒိ စ တလ္လင်္ဃနကာရိဏေ တသျာဂြာဟကာယ စ သရွွသ္မဲ သမုစိတံ ဒဏ္ဍမ် အဒီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:2
29 अन्तरसन्दर्भाः  

yUyaM svargIyadUtagaNena vyavasthAM prApyApi tAM nAcharatha|


tarhi vyavasthA kimbhUtA? pratij nA yasmai pratishrutA tasya santAnasyAgamanaM yAvad vyabhichAranivAraNArthaM vyavasthApi dattA, sA cha dUtairAj nApitA madhyasthasya kare samarpitA cha|


purA ya Ishvaro bhaviShyadvAdibhiH pitR^ilokebhyo nAnAsamaye nAnAprakAraM kathitavAn


yaH kashchit mUsaso vyavasthAm avamanyate sa dayAM vinA dvayostisR^iNAM vA sAkShiNAM pramANena hanyate,


tathA misaradeshIyanidhibhyaH khrIShTanimittAM nindAM mahatIM sampattiM mene yato hetoH sa puraskAradAnam apaikShata|


kintu vishvAsaM vinA ko.apIshvarAya rochituM na shaknoti yata Ishvaro.asti svAnveShilokebhyaH puraskAraM dadAti chetikathAyAm IshvarasharaNAgatai rvishvasitavyaM|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yato hetoH pR^ithivIsthitaH sa vaktA yairavaj nAtastai ryadi rakShA nAprApi tarhi svargIyavaktuH parA NmukhIbhUyAsmAbhiH kathaM rakShA prApsyate?


aparam asmatsamIpe dR^iDhataraM bhaviShyadvAkyaM vidyate yUya ncha yadi dinArambhaM yuShmanmanaHsu prabhAtIyanakShatrasyodaya ncha yAvat timiramaye sthAne jvalantaM pradIpamiva tad vAkyaM sammanyadhve tarhi bhadraM kariShyatha|


tasmAd yUyaM purA yad avagatAstat puna ryuShmAn smArayitum ichChAmi, phalataH prabhurekakR^itvaH svaprajA misaradeshAd udadhAra yat tataH param avishvAsino vyanAshayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्