Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতো হেতোঃ স যথা কৃপাৱান্ প্ৰজানাং পাপশোধনাৰ্থম্ ঈশ্ৱৰোদ্দেশ্যৱিষযে ৱিশ্ৱাস্যো মহাযাজকো ভৱেৎ তদৰ্থং সৰ্ৱ্ৱৱিষযে স্ৱভ্ৰাতৃণাং সদৃশীভৱনং তস্যোচিতম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতো হেতোঃ স যথা কৃপাৱান্ প্রজানাং পাপশোধনার্থম্ ঈশ্ৱরোদ্দেশ্যৱিষযে ৱিশ্ৱাস্যো মহাযাজকো ভৱেৎ তদর্থং সর্ৱ্ৱৱিষযে স্ৱভ্রাতৃণাং সদৃশীভৱনং তস্যোচিতম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတော ဟေတေား သ ယထာ ကၖပါဝါန် ပြဇာနာံ ပါပၑောဓနာရ္ထမ် ဤၑွရောဒ္ဒေၑျဝိၐယေ ဝိၑွာသျော မဟာယာဇကော ဘဝေတ် တဒရ္ထံ သရွွဝိၐယေ သွဘြာတၖဏာံ သဒၖၑီဘဝနံ တသျောစိတမ် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:17
37 अन्तरसन्दर्भाः  

IshvaraM prati yIshukhrIShTena mama shlAghAkaraNasya kAraNam Aste|


phalato vayaM yadA ripava Asma tadeshvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo.avashyaM tasya jIvanena rakShAM lapsyAmahe|


svakIyakrushe shatrutAM nihatya tenaivaikasmin sharIre tayo rdvayorIshvareNa sandhiM kArayituM nishchatavAn|


pUrvvaM dUrasthA duShkriyAratamanaskatvAt tasya ripavashchAsta ye yUyaM tAn yuShmAn api sa idAnIM tasya mAMsalasharIre maraNena svena saha sandhApitavAn|


apara ncheshvarIyaparivArasyAdhyakSha eko mahAyAjako.asmAkamasti|


yataH pAvakaH pUyamAnAshcha sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtR^in vadituM na lajjate|


teShAm apatyAnAM rudhirapalalavishiShTatvAt so.api tadvat tadvishiShTo.abhUt tasyAbhiprAyo.ayaM yat sa mR^ityubalAdhikAriNaM shayatAnaM mR^ityunA balahInaM kuryyAt


sa dUtAnAm upakArI na bhavati kintvibrAhImo vaMshasyaivopakArI bhavatI|


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


mUsA yadvat tasya sarvvaparivAramadhye vishvAsya AsIt, tadvat ayamapi svaniyojakasya samIpe vishvAsyo bhavati|


mUsAshcha vakShyamANAnAM sAkShI bhR^itya iva tasya sarvvaparijanamadhye vishvAsyo.abhavat kintu khrIShTastasya parijanAnAmadhyakSha iva|


aparaM ya uchchatamaM svargaM praviShTa etAdR^isha eko vyaktirarthata Ishvarasya putro yIshurasmAkaM mahAyAjako.asti, ato heto rvayaM dharmmapratij nAM dR^iDham AlambAmahai|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


yaH kashchit mahAyAjako bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kR^ita IshvaroddeshyaviShaye.arthata upahArANAM pApArthakabalInA ncha dAna niyujyate|


tasmAt sa malkIShedakaH shreNIbhukto mahAyAjaka IshvareNAkhyAtaH|


sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|


evamprakAreNa khrIShTo.api mahAyAjakatvaM grahItuM svIyagauravaM svayaM na kR^itavAn, kintu "madIyatanayo.asi tvam adyaiva janito mayeti" vAchaM yastaM bhAShitavAn sa eva tasya gauravaM kR^itavAn|


tatraivAsmAkam agrasaro yIshuH pravishya malkIShedakaH shreNyAM nityasthAyI yAjako.abhavat|


aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|


yato vyavasthayA ye mahAyAjakA nirUpyante te daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM shapathayuktena vAkyena yo mahAyAjako nirUpitaH so .anantakAlArthaM siddhaH putra eva|


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


yata ekaiko mahAyAjako naivedyAnAM balInA ncha dAne niyujyate, ato hetoretasyApi ki nchid utsarjanIyaM vidyata ityAvashyakaM|


aparaM bhAvima NgalAnAM mahAyAjakaH khrIShTa upasthAyAhastanirmmitenArthata etatsR^iShTe rbahirbhUtena shreShThena siddhena cha dUShyeNa gatvA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्