इब्रानियों 13:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script7 yuShmAkaM ye nAyakA yuShmabhyam Ishvarasya vAkyaM kathitavantaste yuShmAbhiH smaryyantAM teShAm AchArasya pariNAmam Alochya yuShmAbhisteShAM vishvAso.anukriyatAM| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari7 युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 যুষ্মাকং যে নাযকা যুষ্মভ্যম্ ঈশ্ৱৰস্য ৱাক্যং কথিতৱন্তস্তে যুষ্মাভিঃ স্মৰ্য্যন্তাং তেষাম্ আচাৰস্য পৰিণামম্ আলোচ্য যুষ্মাভিস্তেষাং ৱিশ্ৱাসোঽনুক্ৰিযতাং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 যুষ্মাকং যে নাযকা যুষ্মভ্যম্ ঈশ্ৱরস্য ৱাক্যং কথিতৱন্তস্তে যুষ্মাভিঃ স্মর্য্যন্তাং তেষাম্ আচারস্য পরিণামম্ আলোচ্য যুষ্মাভিস্তেষাং ৱিশ্ৱাসোঽনুক্রিযতাং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ယုၐ္မာကံ ယေ နာယကာ ယုၐ္မဘျမ် ဤၑွရသျ ဝါကျံ ကထိတဝန္တသ္တေ ယုၐ္မာဘိး သ္မရျျန္တာံ တေၐာမ် အာစာရသျ ပရိဏာမမ် အာလောစျ ယုၐ္မာဘိသ္တေၐာံ ဝိၑွာသော'နုကြိယတာံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script7 yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM| अध्यायं द्रष्टव्यम् |
yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|
anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|