Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 bandinaH sahabandibhiriva duHkhinashcha dehavAsibhiriva yuShmAbhiH smaryyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 বন্দিনঃ সহবন্দিভিৰিৱ দুঃখিনশ্চ দেহৱাসিভিৰিৱ যুষ্মাভিঃ স্মৰ্য্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 বন্দিনঃ সহবন্দিভিরিৱ দুঃখিনশ্চ দেহৱাসিভিরিৱ যুষ্মাভিঃ স্মর্য্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဗန္ဒိနး သဟဗန္ဒိဘိရိဝ ဒုးခိနၑ္စ ဒေဟဝါသိဘိရိဝ ယုၐ္မာဘိး သ္မရျျန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 bandinaH sahabandibhiriva duHkhinazca dEhavAsibhiriva yuSmAbhiH smaryyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:3
19 अन्तरसन्दर्भाः  

vastrahInaM mAM vasanaM paryyadhApayata, pIDItaM mAM draShTumAgachChata, kArAstha ncha mAM vIkShituma AgachChata|


videshinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIDitaM kArAstha ncha mAM vIkShituM nAgachChata|


anantaraM bandhanaM vinA paulaM rakShituM tasya sevanAya sAkShAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitu ncha shamasenApatim AdiShTavAn|


parasmin divase .asmAbhiH sIdonnagare pote lAgite tatra yUliyaH senApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujaj nau|


ye janA Anandanti taiH sArddham Anandata ye cha rudanti taiH saha rudita|


tasmAd ekasyA Ngasya pIDAyAM jAtAyAM sarvvANya NgAni tena saha pIDyante, ekasya samAdare jAte cha sarvvANi tena saha saMhR^iShyanti|


ato bandirahaM prabho rnAmnA yuShmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


ahaM paulaH svahastAkShareNa yuShmAn namaskAraM j nApayAmi yUyaM mama bandhanaM smarata| yuShmAn pratyanugraho bhUyAt| Amena|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


bahavashcha prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliShTAH kha NgadhArai rvA vyApAditAH| te meShANAM ChAgAnAM vA charmmANi paridhAya dInAH pIDitA duHkhArttAshchAbhrAmyan|


visheShato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtR^ipramiNaH kR^ipAvantaH prItibhAvAshcha bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्