Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 asmAkaM bhrAtA tImathiyo mukto.abhavad iti jAnIta, sa cha yadi tvarayA samAgachChati tarhi tena sArddhaMm ahaM yuShmAn sAkShAt kariShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অস্মাকং ভ্ৰাতা তীমথিযো মুক্তোঽভৱদ্ ইতি জানীত, স চ যদি ৎৱৰযা সমাগচ্ছতি তৰ্হি তেন সাৰ্দ্ধংম্ অহং যুষ্মান্ সাক্ষাৎ কৰিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অস্মাকং ভ্রাতা তীমথিযো মুক্তোঽভৱদ্ ইতি জানীত, স চ যদি ৎৱরযা সমাগচ্ছতি তর্হি তেন সার্দ্ধংম্ অহং যুষ্মান্ সাক্ষাৎ করিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အသ္မာကံ ဘြာတာ တီမထိယော မုက္တော'ဘဝဒ် ဣတိ ဇာနီတ, သ စ ယဒိ တွရယာ သမာဂစ္ဆတိ တရှိ တေန သာရ္ဒ္ဓံမ် အဟံ ယုၐ္မာန် သာက္ၐာတ် ကရိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yadi tvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAn sAkSAt kariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:23
10 अन्तरसन्दर्भाः  

kintu sAmprataM pavitralokAnAM sevanAya yirUshAlamnagaraM vrajAmi|


ato mayA tat karmma sAdhayitvA tasmin phale tebhyaH samarpite yuShmanmadhyena spAniyAdesho gamiShyate|


IshvarasyechChayA yIshukhrIShTasya preritaH paulastImathiyo bhrAtA cha kalasInagarasthAn pavitrAn vishvastAn khrIShTAshritabhrAtR^in prati patraM likhataH|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


vishvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUto .abhavaH, bahusAkShiNAM samakSha nchottamAM pratij nAM svIkR^itavAn|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


khrIShTasya yIsho rbandidAsaH paulastIthiyanAmA bhrAtA cha priyaM sahakAriNaM philImonaM


tatkaraNasamaye madarthamapi vAsagR^ihaM tvayA sajjIkriyatAM yato yuShmAkaM prArthanAnAM phalarUpo vara ivAhaM yuShmabhyaM dAyiShye mameti pratyAshA jAyate|


tato mayoktaM he mahechCha bhavAneva tat jAnAti| tena kathitaM, ime mahAkleshamadhyAd Agatya meेShashAvakasya rudhireNa svIyaparichChadAn prakShAlitavantaH shuklIkR^itavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्