Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 apara ncha paropakAro dAna ncha yuShmAbhi rna vismaryyatAM yatastAdR^ishaM balidAnam IshvarAya rochate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ পৰোপকাৰো দানঞ্চ যুষ্মাভি ৰ্ন ৱিস্মৰ্য্যতাং যতস্তাদৃশং বলিদানম্ ঈশ্ৱৰায ৰোচতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ পরোপকারো দানঞ্চ যুষ্মাভি র্ন ৱিস্মর্য্যতাং যতস্তাদৃশং বলিদানম্ ঈশ্ৱরায রোচতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ပရောပကာရော ဒါနဉ္စ ယုၐ္မာဘိ ရ္န ဝိသ္မရျျတာံ ယတသ္တာဒၖၑံ ဗလိဒါနမ် ဤၑွရာယ ရောစတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:16
22 अन्तरसन्दर्भाः  

iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


pavitrANAM dInatAM dUrIkurudhvam atithisevAyAm anurajyadhvam|


ato yAvat samayastiShThati tAvat sarvvAn prati visheShato vishvAsaveshmavAsinaH pratyasmAbhi rhitAchAraH karttavyaH|


yo jano dharmmopadeshaM labhate sa upadeShTAraM svIyasarvvasampatte rbhAginaM karotu|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


aparaM kamapi pratyaniShTasya phalam aniShTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMshcha prati nityaM hitAchAriNo bhavata|


yo.amara Ishvarastasmin vishvasantu sadAchAraM kurvvantu satkarmmadhanena dhanino sukalA dAtArashcha bhavantu,


asmAsu yadyat saujanyaM vidyate tat sarvvaM khrIShTaM yIshuM yat prati bhavatIti j nAnAya tava vishvAsamUlikA dAnashIlatA yat saphalA bhavet tadaham ichChAmi|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


he priya, tvayA duShkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAchArI sa IshvarAt jAtaH, yo duShkarmmAchArI sa IshvaraM na dR^iShTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्