Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tasmAd yIshurapi yat svarudhireNa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmR^itiM bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ যীশুৰপি যৎ স্ৱৰুধিৰেণ প্ৰজাঃ পৱিত্ৰীকুৰ্য্যাৎ তদৰ্থং নগৰদ্ৱাৰস্য বহি ৰ্মৃতিং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ যীশুরপি যৎ স্ৱরুধিরেণ প্রজাঃ পৱিত্রীকুর্য্যাৎ তদর্থং নগরদ্ৱারস্য বহি র্মৃতিং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် ယီၑုရပိ ယတ် သွရုဓိရေဏ ပြဇား ပဝိတြီကုရျျာတ် တဒရ္ထံ နဂရဒွါရသျ ဗဟိ ရ္မၖတိံ ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:12
18 अन्तरसन्दर्भाः  

nagarAttaM bahiShkR^itya yasya shikhariNa upari teShAM nagaraM sthApitamAste tasmAnnikSheptuM tasya shikharaM taM ninyuH


teShAM hitArthaM yathAhaM svaM pavitrIkaromi tathA satyakathayA tepi pavitrIbhavantu|


pashchAd eko yoddhA shUlAghAtena tasya kukShim avidhat tatkShaNAt tasmAd raktaM jala ncha niragachChat|


pashchAt taM nagarAd bahiH kR^itvA prastarairAghnan sAkShiNo lAkAH shaulanAmno yUnashcharaNasannidhau nijavastrANi sthApitavantaH|


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


sa khrIShTo.api samitau prItavAn tasyAH kR^ite cha svaprANAn tyaktavAn yataH sa vAkye jalamajjanena tAM pariShkR^itya pAvayitum


tena mano.abhilASheNa cha vayaM yIshukhrIShTasyaikakR^itvaH svasharIrotsargAt pavitrIkR^itA abhavAma|


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


yataH pAvakaH pUyamAnAshcha sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtR^in vadituM na lajjate|


tatkuNDasthaphalAni cha bahi rmardditAni tataH kuNDamadhyAt nirgataM raktaM kroshashataparyyantam ashvAnAM khalInAn yAvad vyApnot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्