Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tathA cha putrAn pratIva yuShmAn prati ya upadesha uktastaM kiM vismR^itavantaH? "pareshena kR^itAM shAstiM he matputra na tuchChaya| tena saMbhartsitashchApi naiva klAmya kadAchana|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তথা চ পুত্ৰান্ প্ৰতীৱ যুষ্মান্ প্ৰতি য উপদেশ উক্তস্তং কিং ৱিস্মৃতৱন্তঃ? "পৰেশেন কৃতাং শাস্তিং হে মৎপুত্ৰ ন তুচ্ছয| তেন সংভৰ্ত্সিতশ্চাপি নৈৱ ক্লাম্য কদাচন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তথা চ পুত্রান্ প্রতীৱ যুষ্মান্ প্রতি য উপদেশ উক্তস্তং কিং ৱিস্মৃতৱন্তঃ? "পরেশেন কৃতাং শাস্তিং হে মৎপুত্র ন তুচ্ছয| তেন সংভর্ত্সিতশ্চাপি নৈৱ ক্লাম্য কদাচন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တထာ စ ပုတြာန် ပြတီဝ ယုၐ္မာန် ပြတိ ယ ဥပဒေၑ ဥက္တသ္တံ ကိံ ဝိသ္မၖတဝန္တး? "ပရေၑေန ကၖတာံ ၑာသ္တိံ ဟေ မတ္ပုတြ န တုစ္ဆယ၊ တေန သံဘရ္တ္သိတၑ္စာပိ နဲဝ က္လာမျ ကဒါစန၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tathA ca putrAn pratIva yuSmAn prati ya upadEza uktastaM kiM vismRtavantaH? "parEzEna kRtAM zAstiM hE matputra na tucchaya| tEna saMbhartsitazcApi naiva klAmya kadAcana|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:5
33 अन्तरसन्दर्भाः  

kintu yadAsmAkaM vichAro bhavati tadA vayaM jagato janaiH samaM yad daNDaM na labhAmahe tadarthaM prabhunA shAstiM bhuMjmahe|


satkarmmakaraNe.asmAbhirashrAntai rbhavitavyaM yato.aklAntaustiShThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


yadi yUyaM shAstiM sahadhvaM tarhIshvaraH putrairiva yuShmAbhiH sArddhaM vyavaharati yataH pitA yasmai shAstiM na dadAti tAdR^ishaH putraH kaH?


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्